________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsun Gyanmandir मेवमुच्यसे इतिचेत् / तत्राह / त्वंहिरत्नधाअसि / यस्मात्वमेवरमणीयानान्धनानां दातासि // 21 // द्रविणोदाः। ऋत्विजउच्यन्ते / अयमग्निः। द्रविणोदाः / धनसावलसा वादाता। पिपौषहै तिपातुमिच्छति पिवतेःसनीकारः। सोममितिशेषः / एवञ्चेदतोब्रवीमि / हेऋत्विजः / जुहोत+ प्रचतिष्ठत जुहुतच प्रतिष्ठतच कर्मसु / किञ्च / नेष्ट्रात् नेष्ट्रियात् धिष्णपात् ऋतुभिःकालै:सह सिं 21 टुविणोदाइपिंपोषति / जुहोतृप्प्रचतिष्ठत // नेपाहतुभिरि / ष्यत // 22 // तवायम् // तवायसोमुस्त्वमेय ह्याश्वत्तुमर्ड * सुमनाऽअस्यपाहि॥ अस्मिन्न्यज्ज्जेबुर्हिषष्यानिषद्यादधिषवेमउजु सोमम्इष्यत पुनःपुन:पिबत // 22 // तवायम् / ऐन्द्रीत्रिष्टुप् माध्यन्दिनीया। हेइन्द्र यतः तवायंमाध्यन्दिनीयः सोमः अत:अम्माभिः प्रार्थ्य मानः त्वम् आइहि आगच्छ / कथंभूतः / अर्वाङ् अर्वागञ्चन: अवरणाञ्चितः / एत्यच शश्वत्तमं शाश्वतिकतम सीमं सोमभागंगृहाण संगृह्यचसमनाभूत्वा अस्यसोमस्यपाहिपिव। पीत्वाच / अस्मिन्यनेवहिषि निषा अवस्थानं For Private And Personal