________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir पञ्चप्राणाः पञ्चबुद्दीन्द्रियाणिपञ्चकर्मेन्द्रियाणि मनःषोड़शम् एतल्लिङ्गयस्य सषोड़शीन्द्रः। * पञ्चदशीवावज्रश्चन्द्रश्वषोडशीवजस्य / शर्मशरणंयच्छतु ददातु / हन्तुच पाप्मानं ब्रह्महत्यादिकम् / यश्चास्मान् द्दष्टि तञ्चहन्तु / यञ्चवयं विष्मः तञ्चहन्तु / उपयामेतिसमानम् // 10 // तम्ब: ऐन्द्रीबृहती / जपस्वाध्यायादिषुविनियोगः / आदित्यस्यार्षम् याज्ञवल्क्यस्थवा आअ। शीशर्मवच्छतु // हन्तुपापमानव्योम्मान्वेष्टि // उपयामगहीतो सिमहेन्द्रायत्त्वेषतयोनिर्महेन्द्रायत्त्वा // 10 // तंवः॥ तव्वौदस्म्ममा तीषहव्वोमदानमन्धस // अभिवुत्सन्नस्वसंरेषुधेनवऽइन्द्रङ्गी ध्यायपरिसमाप्तेः / हेत्विग्यजमाना: तमिन्द्रं गीर्भिर्वाग्भिः स्तुतिलक्षणाभिः / नवामहे / णुस्तुतौ अभिष्ट म: किमर्थम् / व:युष्मभ्य दास्यतीति। कथंभूतमिन्द्रम् दस्मम् / दर्शनीयम् / प्रियवादिनंकार्यसाधनञ्च | ऋतौषहम् ऋतौगति: गतिमात्रेण शत्रुसहतइत्ष्टतोषाट् तमृतीषहम् / वसोर्मन्दानमन्धसः / वसोर्वासयितुः सोमस्य स्वकीयेनैकदेशेन मन्दानमाद्यन्तम् अ For Private And Personal