________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सुतमभिषुतम उपयामेतियाख्यातम् // 5 // ऋतावानम / तिम्रोवैश्वानरीया पुरोरुचः गायत्रीविष्ट प्गायत्वाः / अधस्तनएवक्टषिः / ऋतावान सत्यंबतं यजवन्तमुदकवन्तंवा वैश्वानरम ऋतस्यवा / उदकस्ययत्तस्यसत्यस्यवा ज्योतिषश्चपतिम / अथवा क्तस्यसर्वगतस्यबृत्वहुन्न्पिबासोमंशतकृतो॥ गोमशिवभिन्सुतम् // उपया। मगृहीतोसीन्ायत्त्वागोम॑तऽएषतयोनिरिन्द्रीयत्त्वागोमते // 5 // ऋतावनिव्वैप्रश्वानरम्॥ * ऋतावानं वैश्वानुरमुतस्युज्ज्योतिषुस्प्प तिम् // अजस्रङ्कुममौमहे॥उपयामगृहीतोसिब्वैश्वानुरायत्त्वेष योनिश्वानरायंत्त्वा // 6 // वैश्वानरस्य॑सुमतौ / / स्यामराजाहि जयोतिषः पति मधिपतिम् / अजस्रमअनुपक्षौर्णधर्मम अक्षरणदीपत्तंवाईमहयाचामहे / आयजसमाप्तिमितिशेष: सामर्थ्यात् / उपयामेतिव्याख्यातम् // 6 // वैवानरस्यसुमतौ / * ऋतावान मित्यत्रअखर प्रिम्म मतिसुमत्तोत्तादि मूत्रेण वकारेपरे ऋतेताकार स्पदी/वि धीयते प्रा० अ० मू०८८ // शिवम् For Private And Personal