________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वाजीकृणोतुकरोतु। स्वश्व्यंशोभनाश्वञ्चकरोतु / पुंसःपुत्राकरोतु। दुहितरः पुत्राचपुत्रशब्देनोच्यन्ते इत्यतोविशेषणं पुंसद्वंति। उतअपिच विश्वापुषम् सवसापोषकरयिन्धनकरोतु / किञ्च अनागा: अनपराधम् त्वञ्च / नोस्माकम् अदितिर्देवमाताच करोतु / नैघंटुकोवाअदितिशब्दः। अनागास्त्वंन: अदिति:अदीनोश्वःकरोतु। किञ्च / क्षत्रनोस्माकं वनताम् / करोत्यर्थेवनति: / / / सुगबन्न // सुगव्यंन्नोबाजीस्वपशव्यम्पुस पुत्वा // उतबि प्रश्वापुर्षमुयिम् // अनागास्वन्नोऽअदिति कृणोतुक्षुत्रन्नोऽअश्वो ब्वनताहुविष्म्मान् // 45 // [ 6 ] हुमानु // कुम्भवनासौषधामेन्द्र / पञ्चविश्वेचदेवा // आदित्यैरिन्द्रसगणोमुरुङ्गिरस्म्मभ्यम्भेषजा 2 करोतु / हविष्मान् / अश्यः / सर्वेअश्वावयवाः हवींषि // 45 // इमानु / षड्पिदाः विराजः / तिखोवैश्वदेव्यः। स्तिसआग्नेय्यः / विपदाउत्तमा जुहोतीतिश्रुतिः / नुकम्इतिनिपाता वनर्थको इमानिभुवनानि भूतजातानि। सौषधाम साधयाम वयम् / ततोनन्तरम् इन्द्रःऐश्वर्य For Private And Personal