________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मेतत् // 27 // होताध्वयु:। होतातत्रशंशिता सुविप्रति संबन्धः। यस्मिन्यन्जे होताविशंसिता। शस्त्राणामपिसाधु मेधावी साधुब्राह्मणोवा अध्वर्युश्च यस्मिन्यज्ञ श्रावयाः आभिमुख्य न वयतिकर्मणीत्यावया: अग्निमिन्धः अग्निदीपक: ग्रावग्राभः / ग्रावग्राहः सोमाभिषवायग्रावग्रहणशील: उतअपिशंस्ता। तेनयज्ञेन साध्वलकृतेन स्वेष्टे न साधुइष्टे नच / वक्षणा: न्नुजः // 27 // होताद्ध्वर्यु:॥ होताध्वयंरावयाऽअग्निमिन्धो ग्यावग्याभऽतस्तासुविप्रः ॥तेनबुज्नुस्वरङ्गतेनखिष्टटेनब्बी क्षणाऽआणध्वम् // 28 // पब्रुस्काऽउत॥ येवूपवाहाश्च्चुषाल नदीः देवानांतुष्टिकराः। पयोदधिपयसा पुरोडाशमांसैः। आपृणध्वम् आपूरयध्वम् अकृपणन्दातव्यमित्यभिप्रायः // 28 // यूपब्रस्काउतयूपं येवश्चन्ति तएवमुच्यते। उतअपिच येयूपवाहाः यूपयेवहन्ति / चषालयेअश्वयूपायतक्षति येजनाः अश्ववन्धनयूपायचषालं यूपागभागन्तक्षति। तक्षन्तीति प्राप्तेछान्दसमेकवचनम् साधुसम्पादयन्ते। येचअर्वतेअश्वायपचनम्प For Private And Personal