SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ecemenetvMeGoliMahes सोमसेनकृत वर्णिकाचार, अध्याय बारावा पान ६५०. (Visweaveeeeeeeeeeeeeeeeeeeeeeeeex समर्थ झाला ह्मणजे त्याला आपली गार्हस्थ्यपदवी देऊन (संसाराचे कृत्य त्याजकडे सोपवून ) शास्त्राच्या विचाराने अंतःकरणास शांतीचे प्रेम उत्पन्न करून, संसारसुखाविषयी निरिच्छ होणे ह्याला प्रशांति ह्मणतात. गृहत्याग. १ अथ गृहत्यागः। गृहाश्रमे स्वं बहुमन्यमानः । कृतार्थमेवोद्यतबुद्धिरास्ते ॥ त्यागे गृहस्यैष विधिः क्रियायाः। सिद्धार्थकानां पुरतो विधेयः ॥ १३ ॥ आहूय सर्वानपि सम्मताँश्च । तत्साक्षि पुत्राय निवेद्य सर्वम् ।। गृहे न्यसेञ्चापि कुलक्रमोऽयं । पाल्यस्त्वयाऽस्मत्कपरोक्षतोऽङ्ग ॥ १४ ॥ त्रिधा कृतं द्रव्यमिहेत्थमेत- । दस्माकमत्यर्थमतो नियोज्यम् । धर्मस्य कार्याय तथांश एको । यो द्वितीयः स्वगृहव्ययाय ॥१५॥ परस्तृतीयः सहजन्मनां वा । सम विभागाय विचारणीयः॥ पुनः समस्तस्य च संविभागे । पुत्रैः समस्त्वं सहसैवमुक्त्वा ॥ १६ ॥ ज्येष्ठः स्वयं सन्ततिमेकरूपा- । मस्माकमप्यादतूपनीय ।। श्रुतस्य वृत्तेरथवा क्रियाया । मन्त्रस्य न्यासाविधिवित्त्वतन्द्रः॥ १७॥ कुलस्य चाम्नाय इहानुपाल्यो । गुरुश्च देवोऽपि सदाऽर्चनीयः॥ M3000NibevieheneN8IMa For Private And Personal Use Only
SR No.020835
Book TitleTraivarnikachar
Original Sutra AuthorN/A
AuthorSomsen
PublisherRajubai Bhratar Virchand
Publication Year1910
Total Pages808
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy