SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अर्थ www.kobatirth.org सोमसेनकृत त्रैवर्णिकाचार, अध्याय आठवा. पान ४६४. उपलेपादिकं कृत्वा शिशुं सिञ्चेत्कुशोदकैः ।। १५३ ।। यवमाषतिलव्रीहिशमी पल्लवगोमयैः || शरावान् षट् पृथक्पूर्णान् विन्यस्येदुत्तरादिशि ॥ १५४ ॥ धनुः कन्यायुग्ममत्स्यवृषमेषेषु राशिषु || ततो यवशरावादीन् विन्यस्येत्परितः शिशोः ।। १५५ ।। क्षुरं च कर्तरी कूर्चसप्तकं घर्षणोपलम् ॥ निधाय पूर्णकुम्भाग्रे पुष्पगन्धाक्षतान् क्षिपेत् ॥ १५६ ।। मात्रङ्कस्थित पुत्रस्य स धौतोऽग्रे स्थितः पिता ॥ शीतोष्णजलयोः पात्रे सिश्चैच्च युगपज्जलैः ॥ १५७ ॥ निशामस्तु दधि क्षित्वा तज्जले तैः शिरोरुहान् ॥ सव्यहस्तेन संसेच्य प्रादक्षिण्येन घर्षयेत् ।। १५८ ।। नवनीतेन संघ क्षालयेदुष्णवारिणा ॥ Acharya Shri Kailassagarsuri Gyanmandir मङ्गलकुम्भनीरेण गन्धोदकेन सिञ्चयेत् ॥ १५९ ॥ चौलकर्म करण्यास योग्य झालेल्या मुलाला शुभ नक्षत्रानें युक्त असलेल्या शुभदिनीं सुगंध For Private And Personal Use Only
SR No.020835
Book TitleTraivarnikachar
Original Sutra AuthorN/A
AuthorSomsen
PublisherRajubai Bhratar Virchand
Publication Year1910
Total Pages808
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy