________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
Emereerwwewrenesaveen
सोमसेनकृत सैवर्णिकाचार, अध्याय आठवा. पान ४५९.
निष्क्रमणविधि. गृहानिष्क्रमणं सुनोचतुर्थे मासिकारयेत् ॥ जिनार्कदर्शमार्थ च तृतीये प्रथमेऽपि वा ॥ १२ ॥ शुक्लपक्षे सुनक्षत्रे लातं भूषणभूषितम् ॥ पुण्याहवचनलं सियेच कुशोदकैः॥१२७ ॥ विधाय वक्षसि बाल महावाचसमन्वितम् ।। निष्क्रमेहन्धुभिः साकं माता पिताऽथवा गृहात् ॥ १२८ ॥ भक्तथा चैत्यालयं गत्वा निः परीस्य अपूज्यच ।। शिशोः सन्दर्शयेन्प्रीत्या वृद्धये जिनभास्करम् ॥ १२९॥ सई सम्पूज्य सबौः शेषाँस्ताम्बूलचन्दनैः॥
शेषाशिर्ष समादाय पूर्ववच्च ब्रजैगृहम् ॥ १३०॥ ॐनमोऽहते भगवते जिनभास्कराय तव मुखं बालकं दर्शयामि दीर्घायुष्यं कुरु कुरु
स्वाहा ॥ इति बहियानम् ॥ __ अर्य- आतां निष्क्रमण क्रिया (मुलाला घरांतून प्रथमच बाहेर नेणे) सांगतात- मुलाचे घरांतून !
HassasawaazaMasterswam
For Private And Personal Use Only