________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सोमसेनकृत त्रैवर्णिकाचार, अध्याय आठवा. पान ४४८.
weweeMeeteamB900WOME
___ रत्नमुक्ताफलद्रव्यैर्युक्तं भूमौ मुदा पिता ।। ९९॥ है अर्थ-नंतर ते नाभिनाल त्या कुमाराच्या पित्यानें शुद्ध जाग्यांत मोती आणि रत्ने बांशी सहवर्तमान पुरावें.
पुत्रजन्मापासून दहा दिवसांतील विधि. प्रसूतौ वनिताऽगारे चतुरङ्गुलमात्रकम् ॥ त्यक्त्वा मृदं मृदा शुच्या गोमयेन तु लेपयेत् ।। १००॥ पश्चकल्कजलैरुष्णैः सा संस्नायात्सुतान्विता ॥ तो तृतीये तृतीयेन्हि शुचित्वमेवमाचरेताम् ॥ १.१॥ वस्त्रभूषणशय्याश्च भोग्यभोजनपात्रकम् ॥ क्षालयेच्छुचिभिस्तायै रजकेन यथाविधि ॥ १०२ ॥ जन्मादिपञ्चमे षष्ठे निशीथे बलिमाहरेत् ॥ अर्चयेदष्टदिक्पालान्गीतवाद्यसशस्त्रकैः ।। १०३ ॥ कृत्वा जागरणं रात्री दीपैश्च शान्तिपाठकः ॥ द्वारे द्वितीयभागे तु सिन्दुरैश्चापि कजलैः ।। १०४ ।।
VASNAVBeverwaiveerul
For Private And Personal Use Only