SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सोमसेनकृत लैवर्णिकाचार, अध्याय आठवा. पान ४१८. ATTENTORR अध्यायांतील विषय. गर्भाधानादयो भव्यास्त्रित्रिंशत्सुक्रिया मताः ॥ वक्ष्येऽधुना पुराणे तु याः प्रोक्ता गणिभिः पुरा ॥ ३ ॥ अर्थ -- पूर्वी गणधरांनी पुराणांत ज्या श्रावकांच्या तेहेत्तीस क्रिया सांगितल्या आहेत, त्या कल्याणप्रद अशा गर्भाधान वगैरे क्रिया आतां सांगतों. वयत्रिशत्रिया आधानं प्रीतिः सुप्रीतिर्धृतिर्मोदः प्रियोद्भवः ॥ नामकर्म बहिर्यानं निषद्या प्राशनं तथा ॥ ४ ॥ व्युष्टिश्च केशवापश्च लिपिसंस्थानसंग्रहः ॥ उपनी तिव्रतचर्या व्रतावतरणं तथा ॥ ५ ॥ विवाहो वर्णलाभ कुलचर्या गृहीशिता ॥ प्रशान्तिश्च गृहत्याग दीक्षायं जिनरूपता ॥ ३ ॥ मृतकस्य च संस्कारो निर्वाणं पिण्डदानकम् ॥ श्राद्धं च सूतकद्वैतं प्रायश्चित्तं तथैव च ॥ ७ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020835
Book TitleTraivarnikachar
Original Sutra AuthorN/A
AuthorSomsen
PublisherRajubai Bhratar Virchand
Publication Year1910
Total Pages808
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy