________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
neervivoenesamaka
सोमसेनकृत नैवर्णिकाचार, अध्याय सातवा. पान ३८७.. encarnerovancacconsecuencncncncncncnc
चक्रवतीचे क्षण आणि त्याची सम्पत्ति. चतुरशीतिर्लक्षाश्च मातङ्गाश्च रथास्तथा । अष्टादश सुकोट्योऽभी वायुवेगास्तुरामाः ॥८१॥ चतुरशीतिः सुकोव्यो यमदूताः पदातयः॥ षण्णवतिसहस्राणि स्त्रीणां च गुणसम्पदाम् ॥ ८२ ॥ द्वात्रिंशत्सुसहस्राणि मुकुटबद्धभूभृताम् ॥ तावन्त्येव सहस्राणि देशानां सुनिवेशिनाम् ॥ ८३ ॥ नाटकानां सहस्राणि द्वात्रिंशत्प्रमितानि वै ॥ दासप्ततिसहस्राणि पुरामिन्द्रपुरश्रियाम् ॥८४॥ ग्रामकोट्यश्च विज्ञेया रम्याः षण्णतिप्रमाः ।। द्रोणामुखसहस्राणि नवतिनव चैव हि ॥८५॥ पत्तनानां सहस्राणि चत्वारिंशदथाष्ट च ॥षोडशैव सहस्राणि खेटानांपरिमा मता ॥८६॥ भवेयुरन्तरद्वीपाः षट्पञ्चाशत्प्रमामिताः ॥ संवाहनसहस्राणि संख्यातानि चतुर्दश ।।८७॥ स्थालीनां कोटिरेकोक्ता रन्धने या नियोजिता ॥ कोटीशतसहस्रं स्याडलानां कुलवैः समम् ॥ ८८ ॥ तिसोऽपि ब्रजकोट्यः स्युर्गोकुलैः शश्वदाकुलाः॥ कुक्षिवासशतानीह सप्तैवोक्तानि कोविदः ॥ ८९ ॥ दुर्गाटवीसहस्राणि संख्याष्टाविंश
For Private And Personal Use Only