________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
WeekerNAVevowwweees
सोमसेनकृत वैवर्णिकाचार, अध्याय तिसरा. पान १४१. geentrekoonveermanencetawaseerameteroneportertenment
शत् ॥ ततस्तेषां नमस्कारमन्त्रोऽयम्- ॐ हीं अंह क्यों क्यों नमः॥ अर्थ-वर तर्पणाचे त्रेपन्न मंत्र सांगितले आहेत. त्यांतील प्रत्येक मंत्राने तर्पण करावें. ह्या तर्पणास है ऋषितर्पण ह्मणतात. हे तर्पण झाल्यावर ज्यांचें तर्पण आपण केले त्यांना “ॐ हीं अई" इत्यादि मंत्राने है नमस्कार करावा.
पितृतर्पण. अथ पितृणां तर्पणं कुर्यात्तिलोदकेन-१ ॐ हीं अहं श्रीऋषभस्य भगवतः पितरौ तर्पयामि ॥ २ॐ हीं अह अजितस्य भगवतः पितरौ तर्पयामि ॥ ३ ॐ हीं अहं सम्भवस्य भगवतः पितरौ तर्पयामि ॥४ ॐही अहं भगवतोऽभिनन्दनस्य पितरौ तर्पयामि ॥५ ॐ हीं अर्ह इत्यादि वर्धमानपर्यन्तं योज्यम् ॥२४॥ ॐ हीं अहं अस्मत्पितरौ तर्पयामि ।। ॐ हीं अहं तापितरौ तर्पयामि ॥ ॐ हीं अहं तत्पितरौ तर्पयामि ॥ ॐ हीं अहं अस्मदीक्षागुरुं तर्पयामि ॥ ॐ हीं अहं अस्मद्विधागुरुं तर्पयामि ॥ ॐ हीं अह अस्मच्छिक्षागुरुं तर्पयामि ॥ ॐ हीं अहं तेषां पितरस्तर्पयामि ॥ ॐ हीं अहं तेषां पितृतत्पितृतत्पितरस्त
DaseveaveVASA00000Veri
For Private And Personal Use Only