________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सोमसेनकृत वर्णिकाचार, अध्याय तिसरा. पाम १३४. Parner recenesametenangisemeneraneeservaenenenemenenerg
अर्थ-नंतर “ॐ ही लाँ" इत्यादि मंत्राने उजव्या हाताने चुलकांत (पशांत) पाणी घ्यावें. 2 ॐ ही अहत्सिद्धाचार्योपाध्यायसर्वसाधवो मम दुष्कृतनिष्कृतं अन्तःशुदि कुर्वन्तु।
_ ; इवीं क्ष्नी चुलकामृतं पिबामि स्वाहा ॥ ४ ॥जलपानं कृत्वाऽऽचम्य ॥ अर्थ-- मग “ॐ हीं अर्हत्सिद्ध" इत्यादि मंत्राने ते चुलकांतील पाणी प्यावे. आणि आचमन करावें.
ॐ हां नहीं हूँ हौं हः नमोऽहते भगवते श्रीमते पद्ममहापद्मतिगंछकेसरिमहापुण्डरीकपुण्डरीकगङ्गासिन्ध्वादिनदनद्याधुदकेन कनकपटपरिपूरितेन वररत्नगन्ध
पुष्पाक्षताधैरभ्यर्चितामोदितन जगद्वन्द्याहत्परमेश्वराभिषवपवित्रीकृतेन मार्जनं __करोमि स्वाहा ॥५॥ इति जलं संस्पृट्वाऽभिमन्त्र्य । अर्थ-नंतर “ओं हां -हीं" इत्यादि मंत्रानें जलाला स्पर्श करून त्याचे अभिमंत्रण करावें.
ॐ नमोऽहते भगवते श्रीमते प्रक्षीणाशेषदोषाय दिव्यतेजोमूर्तये नमः श्रीशान्तिनाथाय शान्तिकराय सर्वविघ्नप्रणाशनाय सर्वरोगापमृत्युविनाशनाय सर्वपरकृतक्षुद्रोपद्रवविनाशनाय सर्वक्षामडामरविनाशनाय ॐ हां नहीं हूंहौं हः असि आ उ सा नमः द्रौं द्रौं वं शं में हं सं तं पं झ्वी इवीं क्ष्वी हं सः असि आ उ सा मम सर्वशान्ति कुरु कुरु स्वाहा ॥६॥
veerava000
For Private And Personal Use Only