________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलक मञ्जरी
॥३९॥
www.kobatirth.org
1
निशम्य स्मरन् सर्व गीर्वाणावासजं सुखम् । गन्धर्वकाय नेपथ्यमुपनीयाखिलं निजम् ।। ११२९ ॥ समं नभश्चरानीकैरेकशृङ्गशिरोमणिम् । तज्जिनायतनं गत्वा कृतादिजिनपूजनः ॥ ११३० ॥ प्रियङ्गसुन्दरीस्नेहात् तद्विलोक्य पुनः पुनः । नाकलिप्या समुत्कीर्णी वाचयित्वाक्षरावलीम् ॥ ११३१ ॥ कृत्वा मलयसुन्दर्या संभाषमभियुज्य च । गन्धर्वकं निजोदन्तख्यापनाय तदन्तिके ॥ ११३२ ॥ परिवारोपदिष्टाध्वा दिव्यारामोदरस्थिते । अपश्यं कन्दलीगेहे देवीं तिलकमञ्जरीम् ।। ११३३ ।। सविषादसखीवृन्दोपनीतशिशिरक्रियाम् । लावण्यलक्ष्यां बालेन्दोर्लेखाशेषां कलामिव ।। ११३४ ॥ अथाभिवर्द्धसे देवि ! " प्राप्तोऽयं हरिवाहनः । राज्यं प्राप्योत्तराश्रेण्याच" इत्याकर्ण्य सखीजनात् ।। ११३५ ।। आरोप्योर सिजद्वन्द्वे जलाई च तदंशुकम् । सहसोत्थाय निक्षिप्तचक्षुषं तामवादिपम्, ॥ ११३६ ॥ "अलं देवि ! प्रयासेन, लेखाशेषेण तेऽमुना । वपुषैवाल्पदुःप्रायः स्वमसादः प्रकाशितः ॥ ११३७ ॥ प्रसीदाध्यास्त्र पर्यङ्कम्."त्युक्त्वा रत्नविष्टरम् । अध्यतिष्टं सखीदत्तं त्वमेवाथ समागतः " ।। ११३८ ॥ इत्थं समरकेतोः स्वं गजापहरणादिकम् । वृत्तं निवेद्य त्रिरते कोशलाधिपनन्दने ।। ११२९ ।। पार्श्ववर्त्ती जनः प्रीतश्चन्द्रकेतोः सुतं विना । स तु तूष्णीक एवास्थान्निःश्वासध्या मिताधरः ।। ११४० ॥ ""पूर्व जातिस्मृते नूनमयं शोकेन पीडितः " । इति ध्यात्वा सखेदस्तमुवाच हरिवाहनः ॥ १९४१ ॥ "युवराज ! किमाचारस्तवेतरजनोपमः । भवान्तरस्य चिन्ता हि स्वमविज्ञातसन्निभा ॥। ११४२ ।। -तद्विधायाधुना धैर्य, कृत्यं कालोचितं कुरु । समाश्वासय शोकान्धिमनां मलयसुन्दरीम् . " ।। ११४३ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
कथा सार,
॥३९॥