________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनिष्टानि कुमारस्य तानि तानि विचिन्तयन् । प्रातः पुरः प्रतिष्ठासुः " गतिर्नाग्रे तुरङ्गिणाम् " ॥ ४०७ ॥ इत्युक्तः सर्वतः पत्तीन् प्रेष्य, तस्थौ स्वयं पथि । त्यक्ताहारः सुहृद्वात्तमपृच्छदखिलानध्वगान् ॥ ४०८ ॥ निश्यावासगतास्थाद् गाढान्तर्दाहवेदन: । स्थितः पथि पुनः प्रातर्महामात्रानुपातनम् ॥ ४०९ ॥ कुर्वन. दूरादपश्यत्तान् विद्राणवदनाम्बुजान् । "मृगाधमगतेर्मार्गः किं दृष्टः " इति पृष्टवान् ॥ ४१० ॥ त ऊचुः " सोऽपि पापात्मा दृष्टो नास्ति, किमु प्रभुः ?" छन्नववत्रोऽथ वस्त्रेण "हा ! समस्तकलालय ! ||४११॥ हा सखे ! हा ! बुद्धेत्यादि " विललाप पुनः पुनः । राजभिर्वाधितः कृच्छ्राद्गत्वा वासं कुशास्तरे || ४१२ | नीत्वा निशां प्रगे कालं कर्तुमैषीत्सुदुःखितः । आगत्योवाच राजन्यान् “ किमेवमिह तिष्ठथ ? ।। ४१३ ॥ भवद्भिर्विहितं कृत्यं कुमारान्वेषणादिकम् । याताऽयोध्यां समर्प्यतां कुमारोपार्जितां श्रियम् ॥ ४१४ ॥ सेव कोशलाधीशं, काल: कार्यो मयाऽधुना. " ।
इत्युक्त्वा सैकतं नत्वा जगामात्रान्तरे द्रुतम् । प्रविश्य हर्षितो दण्डी तमुवाच कृतानतिः ॥ ४१५ ॥
46
'कुमार ! परितोषाख्यो लेखवाहोऽयमागतः । पार्श्वत्किमल गुप्तस्य हरिवाहनवर्त्तिवित्. " ॥ ४१६ ॥
तुष्टोऽथ तं समाहूय, तेन नत्वार्पितं पुरः | लेखमादाय सर्वेषां वाचयामास शृण्वताम् ॥ ४१७ ॥
पाठावसाने संवृत्य, तमप्राक्षी, " दयं कुतः । प्राप्तः १ " इत्यथ सोऽवादीद् - " देव १ वच्मि, निशम्यताम् ||४१८ ॥
46
'कुमारः क्वापि नास्तीति " प्रवृत्तायां जनश्रुतौ । अतीतेऽहनि मध्याह्ने, क्रन्दत्सु नृपसूनुषु ॥ ४१९ ॥ प्रसादवित्त के लोके मर्त्तुमुचलिते सति । श्रवः कटुषु 'हा कष्ट' शब्देषु च विशादिषु ॥ ४२० ॥
For Private and Personal Use Only