________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"पश्य मामिति" सञ्जल्पन दण्डनाथोऽप्यभूत्पुरः । मर्माविधस्तयोश्चेरुर्दुर्जना इव सायकाः ॥ १६८ ॥ अथ प्रीतेन सेनानीः कुमारेणाभ्यधीयत- "दोर्दण्डकण्डूक्रीडा मे त्वयैव विहिता, परम् ॥ १६९ ॥ मुच्यसे मर्त्यसौख्यस्त्वं, सावधानो भवाधुना." । इत्युक्त्वा निशितैर्वाणरुणुनाव चमूपतिम् ॥ १७० ॥ राजलक्ष्मीरथोरस्तः सेनान्योऽस्वस्थमानसा । चक्रे बाहुधनुच्छाखड्गादिषु गतागतम् ॥ १७१ ॥ तामहं विपदं दृष्ट्वा तस्य मूढमनाः क्षणात् । स्मृतवानलीयं तद्देवेन प्रहितं पुरा. ॥ १७२ ॥ जामोच्छासश्चमूनाथमथानोच-“कराङ्गुलौ । क्षिपैतत् " सोऽपि सासूयः कृतवानवधीरणाम् ॥ १७३ ॥ प्रसारितकरस्यास्य कौक्षेयकजिघृक्षया । कोषकम्पाङ्गुलिं पाणिं गृहीत्वाऽक्षिपमङ्गुलौ. ॥ १७४ ॥ तत्मभाभिः परामृष्टं परानीकमथाखिलम् । अबसन्नक्रियं सद्यः प्रत्यपद्यत निद्रया. ॥.१७५ ॥ अटनिन्यस्तशीर्षाणामूर्ध्वस्थानां धनुष्मताम् । स्वपतां मुष्टिविश्लिष्टाः पेतुर्भुवि शिलीमुखाः ॥ १७६ ॥ उद्दामदानपङ्केषु मग्रामिव धनां मृणिम् । न शेकुर्गजगण्डेभ्यः समुद्धत निषादिनः ॥ १७७ ॥ श्रुतारिसिंहनादेन सामन्तानां रुषारुणा । आदरस्फारिताप्यास्ते चलाद् दृष्टिमिलत्पुटाः॥ १७८ ॥ सेनानाथं कुमारोऽपि दृष्टवायातं सहासिनम् । त्यक्तचापः कृपाणस्य दष्टोष्ठः कुरुते ग्रहम्. ॥ १७९ ॥ स्यन्दनात्तसङ्ग एवाथ निद्रानिस्यग्दलोचनः । तथैव तस्थावास्माकी डुढोके च पताकिमी. ॥१८॥ सेनाधिपोऽपि नियाजवीर्यावर्जितमानसः । तां देवपादशपथैनिवार्यागात् तदन्तिकम् ॥ १८१॥ तं निद्रान्तमथाद्वाक्षीद्धृकुटीसङ्कटालिकम् । वन्धमानव्रणोद्वान्तरक्तबिन्दुवज भटैः ॥ १८२ ॥
For Private and Personal Use Only