________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"वज्रायुधस्य सन्मित्रमागतो दक्षिणापथात् । आस्ते विजयवेगाख्यो देव ! द्वारि तबोत्सुकः." ॥ १३८ ।। स्मृत्वाङ्कलीयं तद्धत्तं जिज्ञासुरवनीपतिः । “प्रवेशयेति" तामाह, सा प्रणम्य विनिययो. ॥ १३९ ॥ क्षणेन द्वारविन्यस्तलोचनोऽनुचरान्वितम् । अद्राक्षाद्विजयवेगं प्रविशन्तं नराधिपः ॥ १४० ॥ हृष्ट्वा कृतस्मितो दूरात् तं नमन्तं समीपतः । दापितासनमनाक्षीत् “ कुशल वाहिनीपतेः ?" ॥ १४१ ॥ स उवाच नतः "क्षेमं देव ! त्वत्पदचिन्तनात्, । पञ्चाङ्गपति ब्रूते ममुखात्पृतनापतिः. ॥ १४२ ॥ भीमा योऽपि सद्भक्त्या भूपालकुलसम्भवाः । उत्तंसन्ति देवस्य क्रमाब्जनखचन्द्रिकाम्."॥ १४३ ॥ इत्युक्त्वा पुनरप्याख्याद् "देव ! बालारुणाभिधम् । यदङ्गुलीयं देवेन प्रहितं वाहिनीपतेः, ॥ १४४ ।। इयश्चिरं धृतं ये ते] न सन्निधाने तदात्मनः । वशीकृत्याधुना भूपान्मत्समीपे समर्पितम्, ।। १४५ ॥ उपनीतं मयाऽप्यद्य रत्नाध्यक्षमहोदधेः."| सकौतुकोऽथ भूपाल: स्मेरवक्त्रस्तमब्रवीत् ॥ १४६ ।। " अयि ! सेनापतेस्तेन किमप्युपकृतं रणे ?" स प्राहोपकृतं बाद, कथयाम्यवधारय,-" ॥१४७ ॥ “ अतीतवर्षे वर्षासु व्यतीतासु चमूपतिः । ग्रहीतुं कुण्डनात्काञ्चीं ययौ कुसुमशेखरम् ॥ १४८ ॥ सोऽपि स्वल्पबलत्वेन दातुं रणमपारयन् । विदधे दुर्गसंस्कारं कृतोपकरणग्रहः ॥ १४९ ।। प्राकारन्यस्तयन्त्रौघां गृहीतयवसेन्धनाम् । दह्यमानबहिःकक्षां क्षिताराज्जलाशयाम् ॥ १५० ॥ निषिद्धाज्ञातसञ्चारां योधगुल्मात्तगोपुराम् । चकार नगरी काश्चीमसारजनवर्जिताम्. ॥ १५१ ॥ युम्मम् ॥ सेनाधिपोऽपि तच्छ्रुत्वा विवृद्धाटोपदुःसहः । पताकिनीभिरावेष्टय तस्थौ काची समन्ततः ॥ १५२ ॥
For Private and Personal Use Only