________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SYADVADAMUKTAVALI OR JAINAVIŠESATARKA
His blessings and help are often requested for by the authorparticularly for innbibing and preserving purity of conduct; cf:
... श्री गुरवो भवन्तु मम ते सद्यः सहायप्रदाः ।।41 चारित्रसिद्धय मे स्ताद्गुरुश्चारित्रसागरः ।।5।।
भूयो भद्रं स मे दद्यात् गुरुश्चारित्रसागरः ।।१० His teaching was unfailing and yielded due results; cf.
रसादयो धातव ईशवांछा फलानयाः स्यात्पदलांछनास्ते। प्रमाणवत्त फलदायकाः स्यु
श्चारित्रसत्सागरसंप्रदिप्टाः ॥17 It may be noted that Căritrasāgara is not referred to in the Jai. nisaptapadārthi.
The author pays his respects to śri Vijayaprabhasūri and to śri Kalyāṇasāgara. Vijayaprabhasūri is referred to as 'the lovely moon for the ocean in the form of the Tapā gaccha;' cf.
श्रीमत् 'तपा' गणमहोदधिचारुचन्द्राः सर्वज्ञशासनविभासनवासरेन्द्राः। ये सांप्रतं सकलिनामनुकारिणस्ते ।
शश्वज्जयन्तु विजयप्रभ्रसूरिशकाः ॥48
Kalyanasagara is the brilliant, the abode of prosperity, the ornament of the learned, the bestower of auspiciousness' etc. Cf.
तत्पट्टपूर्वधरणीध्र (? घ) रविप्रकाशा
लक्ष्मीविलासनिलया विबुधावतंसाः। कल्याणसागर इति प्रथिताभिधानाः
कल्याणदा मम सदा गुरवो जयन्ति ॥ The author pays his respects to Kalyāṇasāgara; cf.
पण्डितश्रीकल्याणसागरगणिभ्यो नमः ।
-Line 1 in the ed. text स्याद्वादमुक्तावली श्रीकल्याणसागरगणिचरणकमलेभ्यो नमः। 50 : IX. His language, though simple, is lucid. The inherent limitation of the subjects selected by him has made his expression compact. Cf.
तत्राऽऽद्य चतुर्भेदमवग्रहहावायधारणाऽऽख्येतिभेदात् । यथा इन्द्रियार्थसमुद्भःतसत्तामात्रमवग्रहः, सामान्यव्यवसायिप्रत्यय एकवस्तुज्ञानविशेपितो यथाऽयं पुरुषो हस्त
44. Ibid. 45. Cf. II. 24. 46. Cf. III. 24. 47. Cf. JSM IV. 42. 48. Cf. Kapadia, H.R., Cat., Vol. XVII, Part II(a), Poona, 1936, p. 106. 49. Ibid. 50. Ibid, p. 103.
For Private And Personal Use Only