________________
Shri Mahaveedhana Kendra
www.kcbatrth.org
Acharya Shri Kailashga to
mandir
सूत्रकृताङ्ग २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥४२४॥
यानि, तत्र यत्र यत्र त्रसास्तत्रादानशः–आदेरारभ्य श्रमणोपासकेनामरणान्तो दण्डस्त्यक्त इत्येवं योजनीय, यत्र तु स्थावरास्त-18 ७नाकवार्थाय दण्डो न निक्षिप्तो-न परित्यक्तोऽनर्थाय च दण्डः परित्यक्त इति । शेषाक्षरघटना तु स्वबुद्ध्या विधेयेति ॥ तदेवं । न्दीयाध्य बहुभिदृष्टान्तः सविषयतां श्रावकप्रत्याख्यानस्य प्रसाध्याधुनात्यन्तासंबद्धतांचोद्यस्य सूत्रेणैव दर्शयितुमाह-'भगवं च णं उदाहु रित्यादि, भगवान् गौतमखाम्युदकं प्रत्येतदाह, तद्यथा-नैतद्भूतमनादिके काले प्रागतिक्रान्ते नाप्येतदेष्येऽनन्ते काले भाव्यं नाप्येतद्वर्तमानकाले भवति ये (यत्) त्रसाः प्राणाः सर्वथा निर्लेपतया खजात्युच्छेदेनोच्छेत्स्यन्ति-स्थावरा भविष्यन्तीति, तथा स्थावराश्च प्राणिनः कालत्रयेऽपि नैव समुच्छेत्स्यन्ति-त्रसा भविष्यन्ति, यद्यपि तेषां परस्परसंक्रमेण गमनमस्ति तथापि न सामस्त्येनान्यतरेषामितरत्र सद्भावः, तथाहि-न ह्येवंभूतः संभवोऽस्ति यदुत प्रत्याख्यानिनमेकं विहायापरेषां नारकाणां द्वीन्द्रियादीनां तिरश्चा मनुष्यदेवानां च सर्वदाऽप्यभावः, एवं च त्रसविषयं प्रत्याख्यानं निर्विषयं भवति यदि तस्य प्रत्याख्यानिनो जीवत एव सर्वेऽपि नारकादयस्त्रसाः समुच्छिद्यन्ते, न चास्य प्रकारस्य संभवोऽस्त्युक्तन्यायेनेति, स्थावराणां चानन्तानामनन्तलादेव नासंख्येयेषु त्रसेप्रूत्पाद इति सुप्रतीतमिदं । तदेवमव्यवच्छिन्नैखसैः स्थावरैश्च प्राणिभिर्यद्वदत यूयमन्यो वा कश्चिद्वदति, तद्यथा-नास्त्यसौ | पर्यायो यत्र श्रमणोपासकस्यैकत्रसविषयोऽपि दण्डपरित्याग इति, तदेतदुक्तनीत्या सर्वमशोभनमिति ॥ सांप्रतमुपसंजिघृक्षुराह
भगवं च णं उदाहु आउसंतो! उद्गा जे खलु समणं वा माहणं वा.परिभासेइ मित्ति मन्नंति आगमि- ॥४२४॥ त्ता णाणं आगमित्ता दंसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगपलिमंथत्ताए चिट्टइ, जे खलु समणं वा माहणं वा णो परिभासइ मित्ति मन्नंति आगमित्ता णाणं आगमित्ता
For Private And Personal