________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa h
a nmandir
eceeeeeeeeeeeeeee
सर्वेऽपि स्थावराः भवदभिप्रायेण त्रसत्वेनोत्पद्यन्ते तदा सर्वप्राणिविषयं प्रत्याख्यानं श्रमणोपासकस भवतीति । एतदेव प्रश्नपूर्वकं दर्शयितुमाह -'कस्स णं हेउ'मित्यादि, सुगमं यावत्रसकाये समुत्पन्नानां स्थानमेतदघात्यम्-अघाताई, तत्र विरतिसद्भावादित्यभिप्रायः । ते च सा नरकतिर्यङ्नरामरगतिभाजः सामान्यसंज्ञया प्राणिनोऽप्यभिधीयन्ते, तथा विशेषसंज्ञया भयचलनोपेतत्वात्रसा अप्युच्यन्ते, तथा महान् कायः शरीरं येषां ते महाकायाः, वैक्रियशरीरस्य योजनलक्षप्रमाणत्वादिति । तथा चिरस्थितिकाः त्रयस्त्रिंशत्सागरोपमपरिमाणत्वाद्भवस्थितेः, तथा (च) ते प्राणिनखसा बहुतमा-भूयिष्ठा यैः श्रमणोपासकस्य सुप्रत्याख्यानं भवति, सानुद्दिश्य तेन प्रत्याख्यानस्य ग्रहणात् तदभ्युपगमेन च सर्वस्थावराणां त्रसत्वेनोत्पत्तेरतस्तेऽल्पतरकाः प्राणिनो यैः करणभूतैः श्रावकस्याप्रत्याख्यानं भवति, इदमुक्तं भवति–अल्पशब्दस्याभाववाचित्वान सन्त्येव ते येष्वप्रत्याख्यानमितीत्येवं पूर्वोक्तया नीत्या 'से' तस्य श्रमणोपासकस्य महतस्त्रसकायादुपशान्तस्य-उपरतस्य प्रतिविरतस सतः सुप्रत्याख्यानं ४ भवतीति संबन्धः, तदेवं व्यवस्थिते णमिति वाक्यालङ्कारे यद्यूयं वदथान्यो वा कश्चित्तद्यथा-नास्त्यसावित्यादि सुगम यावत् 'योणेयाउए भवति ॥ साम्प्रतं त्रसानां स्थावरपर्यायापनानां व्यापादनेनापि न व्रतभको भवतीत्यर्थस्व प्रसिद्धये दृष्टान्तत्रयमाह
seriaelesesersectioera
भगवं च णं उदाहु नियंठा खलु पुच्छियवा-आउसंतो! नियंठा इह खलु संतेगइया मणुस्सा भवंति, तेसिं च एवं वृत्तपुवं भवइ-जे इमे मुंडे भवित्ता अगाराओ अणगारियं पवइए, एसिं च णं आमरणंताए दंडे णिक्खित्ते, जे इमे अगारमावसंति एएसि णं आमरणंताए दंडे णो णिक्खित्ते, केई चणं समण्म
For Private And Personal