SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ Shri Mahavi Ney Pradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे अड्ढे दित्ते वित्ते विच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायस्वरजते आओगपओ- ७ नाल२ श्रुतस्क-2 गसंपउत्तेविच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए यावि होत्था॥ ॥ न्दीयाध्य. न्धे शीलाकीयावृत्तिः अस्य चानन्तरपरम्परसूत्रैः सह संबन्धो वाच्यः, तत्रानन्तराध्ययनपर्यन्ते सूत्रमिदम्-आदानवान् धर्ममुदाहरेत् , धर्मश्च 18 साधुश्रावकभेदेन द्विधा, तत्र पूर्वोक्तेनाङ्गद्वयेन प्रायः साधुगतो विधिरभिहितोऽनेन तु श्रावकगतो विधिरुच्यते । परम्परसूत्रसंब॥४०७॥ न्धस्त्वयं-'बुध्यते त्येतदादि सूत्रं, किं तत्र बुध्येत ?, यदेतद्वक्ष्यत इति । सूत्रार्थस्वयं-सप्तम्यर्थे तृतीया, यसिन्काले यस्मिंश्चावसरे राजगृहं नगरं यथोक्तविशेषणविशिष्टमासीत् , तमिन् काले तसिंश्च समये इदमभिधीयते । राजगृहमेव विशिनष्टि-प्रासादाः संजाता यसिंस्तत्प्रासादितमाभोगमद्वा, अत एव दर्शनीयं-दर्शनयोग्यं दृष्टिसुखहेतुखात्, तथाऽऽभिमुख्येन रूपं यस्य तदभिरूपं, तथाऽप्रतिरूपमनन्यसदृशं, प्रतिरूपं वा-प्रतिबिम्ब वा वर्गनिवेशस, तदेवंभूतं राजगृहं नाम नगरं 'होत्थति आसीत् , यद्यपि तत्कालत्रयेऽपि सत्तां बिभर्ति तथाप्यतीताख्यानकसमाश्रयणादासीदित्युक्तं । तस्य च राजगृहस्य बहिरुत्तरपूर्वस्वां दिशि नालन्दा नाम बाहिरिका आसीत्, सा चानेकभवनशतसन्निविष्टा-अनेकभवनशतसंकीर्णेत्यर्थः॥ तस्यां च लेपो नाम 'गृहपतिः' कुटुम्बिक आसीत् ,स चाट्यो दीप्तः-तेजस्वी 'वित्तः सर्वजनविख्यातो विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णो बहुधनबहुजातरूपरजतः ॥४०७॥ आयोगा:-अर्थोपाया यानपात्रोष्ट्रमंडलिकादयः तथा प्रयोजनं प्रयोगः-प्रायोगिक तैरायोगप्रयोगैः संप्रयुक्तः समन्वितः, तथेतश्चे eemaeeeeeeeeees १ दीयमा० प्र० आभोगव० प्र. वरुणच्छत्रयत्नयोरिति यत्नबद्धा मूलपाठे तु परिपूर्णतावत् । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy