________________
Shri Mahavir
Madhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagal
a nmandir
e
SESee
सूत्रकृताङ्गे पडिसेहणगारस्सा इत्थिसहेण चेव अलसद्दो। रायगिहे नयरंमी नालंदा होइ बाहिरिया ॥ २०३ ॥
७नाल २ श्रुतस्क- नालंदाए समिवे मणोरहे भासि इंदभूइणा उ । अज्झयणं उद्गस्स उ एवं नालंदइजं तु ॥ २०४॥
न्दीयाध्या न्धे शोला- सत्र अमानोनाः प्रतिषेधवाचकाः, तद्यथा-अगौः अघट इत्यायकारः प्रायो द्रव्यस्यैव प्रतिषेधवाचीत्यलंदानेन सहाय प्रयोकीयावृत्तिः
गाभावः, माकारस्वनागतक्रियाया निषेधं विधत्ते, तद्यथा-मा कास्विमकार्य मा मंस्थाः संस्था मो युष्मदधिष्ठितदिगेव वीता॥४०६॥
येत्यादि, नोकारस्तु देशनिषेधे सर्वनिषेधे च वर्तते, तद्यथा-नो घटो घटैकदेशो घटैकदेशनिषेधेन, तथा हास्यादयो नोकषाया: कषायमोहनीयैकदेशभूताः, नकारस्तु समस्तद्रव्यक्रियाप्रतिषेधाभिधायी, तद्यथा-म द्रव्यं न कर्म न गुणोऽभावः, तथा नाकार्य न करोमि न करिष्यामीत्यादि, तथाऽन्यैरप्युक्तं-"न याति न च तत्रासीदस्ति पश्चान्नवांशवत् । जहाति पूर्व नाधारमहो व्यसनसंततिः॥१॥" किंचान्यत्-“गतं न गम्यते तावदगतं नैव गम्यते । गतागतविनिमुक्तं, गम्यमानं तु गम्यते ॥"इत्यादि । तदेवमत्र नकारः प्रतिषेधविधायकोऽप्युपात्तः, अलंशब्दोऽपि यद्यपि 'अलं पर्याप्ति 'वारणभूषणेष्वपीति त्रिष्वर्थेषु पठ्यते, तथापीह प्रतिषेधवाचकेन ना साहचर्यात्प्रतिषेधार्थ एव गृह्यते, तत्र चालंशब्दे नामस्थापनाद्रव्यभावभेदाचतुर्विधो निक्षेपो भवति, तत्र नामालं यस्य चेतनस्य अचेतनस्य वाऽलमिति नाम क्रियते, स्थापनालं तु यत्र कचिच्चित्रपुस्तकादौ पापनिमेधं कुवेन्साधुः थाप्यते ॥४॥
द्रव्यनिषेधस्तु नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यय चौराद्याहृतसैहिकापायभीरुणा यो निषेधः क्रियते स द्रव्य- ॥४०६॥ ॥ निषेधः, एवं द्रव्येण द्रव्याद् द्रव्ये वा निषेधः, भावनिषेधं तु स्वत एव नियुक्तिकारोऽलंशब्दस्य संभविनमर्थ दर्शयन्विभणिपुराह
पर्याप्तिभावः-सामर्थ्य तत्रालंशब्दो वर्तते, अलं मल्लो मल्लाय, समर्थ इत्यर्थः, लोकोत्तरेऽपि "नालं ते तव ताणाए वा सरणाए वा"।
eeeeeeeeeeere
कन्00000000000
e
For Private And Personal