SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagh yanmandir या० सूत्रकृताङ्गे र त्मनः परेषां च त्रायी-त्राणशीलस्तायी वा-मनशीलो मोक्षं प्रति, स एवंभूतस्तरीतुम् अतिलङ्घय समुद्रमिव दुस्तरं महाभवौषं 8 २श्रुतस्क- |मोक्षार्थमादीयत इत्यादानं–सम्यग्दर्शनज्ञानचारित्ररूपं तद्विद्यते यस्यासावादानवान्-साधुः, स च सम्यग्दर्शनेन सता परन्धे शीला | तीर्थिकतपःसमृयादिदर्शनेन मौनीन्द्रादर्शनान प्रच्यवते, सम्यगज्ञानेन तु यथावस्थितवस्तुप्ररूपणतः समस्तप्रावादुकवादनिराकीयावृत्तिः करणेनापरेषां यथावस्थितमोक्षमार्गमाविर्भावयतीति, सम्यक्चारित्रेण तु समस्तभूतग्रामहितैषितया निरुद्धाश्रवद्वारः सन् तपोवि॥४०५॥ | शेषाचानेकभवोपार्जितं कर्म निर्जरयति स्वतोऽन्येषां चैवंप्रकारमेव धर्ममुदाहरेद-व्यागृणीयात् आविर्भावयेदित्यर्थः । इतिः परि-15 | समाप्त्यर्थे । ब्रवीमीति नयाश्च प्राग्वदेव वाच्याः, वक्ष्यन्ते चोत्तरत्र ॥ ५५ ॥ समाप्तं चेदमाईकीयाख्यं षष्ठमध्ययनमिति ॥६॥ Wed n eededese.sasnasedese.com Yasxesxasxenxexcxandaneaxasyanendene2050mmonAGOREGISTER इति श्रीसूत्रकृताङ्गे इदमाईकीयाख्यषष्ठमध्ययनं समाप्तम् ॥ ॥४०५॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy