SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kabatirth.org Acharya Sri Kalahas fram सर्वात्मना तत्र विद्यते, असाकं च द्रव्यपर्यायोभयवादिना कारणे कार्य द्रव्यात्मतया विद्यते न पर्यायात्मकतया, अपिच-अ-18| साकमुत्पादव्ययध्रौव्ययुक्तमेव सदित्युच्यते, भवतां तु ध्रौव्ययुक्तमेव सदिति, यावप्याविर्भावतिरोभावौ भवतोच्येते तापषि नोत्पादविनाशावन्तरेण भवितुमुत्सहेते, तदेवमैहिकामुष्मिकचिन्तायामावयोन कथञ्चित्साम्यं । किंच-सर्वव्यापिले सत्यात्मना| मविकारिखे चात्माद्वैते चाभ्युपगम्यमाने नारकतिर्यङ्नरामरभेदेन बालकुमारसुभगदुर्भगाढ्यदरिद्रादिभेदेन वा न मीयेरन्न परिच्छिोरन् , नापि स्वकर्मचोदिता नानागतिषु संसरन्ति, सर्वव्यापिखादेकखाद्वा, तथा न ब्राह्मणा न क्षत्रिया न वैश्या न प्रेष्या-न शूद्रा नापि कीटपक्षिसरीसृपाश्च भवेयुः, तथा नराश्च सर्वेऽपि देवलोकाश्चेत्येवं नानागतिभेदेन न भिधेरन् , अतो न सर्वव्यापी आत्मा, नाप्यात्माद्वैतवादो ज्यायान, यतः प्रत्येकं सुखदुःखानुभवः समुपलभ्यते, तथा शरीरखपर्यन्तमात्र एवात्मा,81 तत्रैव तद्गणविज्ञानोपलब्धेरिति स्थितम्, तदेवं व्यवस्थिते युष्मदागमो यथार्थाभिधायी न भवति, असर्वज्ञप्रणीतखाद्, असर्वज्ञप्रणीतलं चैकान्तपक्षसमाश्रयणादिति ॥ ४९ ॥ एवमसर्वज्ञस्य मार्गोद्भावने दोषमाविर्भावयन्नाहलोयं अयाणित्तिह केवलेणं, कहंति जे धम्ममजाणमाणा। णासंति अप्पाण परं च णट्ठा, संसार घोरामे अणोरपारे ॥४९॥ लोयं विजाणंतिह केवलेणं, पुन्नेण नाणेण समाहिजुत्ता। धम्म समत्तं च कहति जे उ, तारंति अप्पाण परं च तिन्ना ॥५॥ 'लोकं' चतुर्दशरज्ज्वात्मकं चराचरं वा लोकमज्ञाला केवलेन दिव्यज्ञानावभासेन 'इह' असिम् जगति ये तीथिका 'अंजा-16 नामा' अविद्वांसो 'धर्म' दुर्गतिगमनमार्गस्वार्गलाभूतं 'कथयन्ति' प्रतिपादयन्ति ते स्वतो नष्टा अपरामपि नाशयन्ति, क? Ectersectroeceaeeeeeeeeeeee सूत्रकृ. ६८|| For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy