SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagar mandir ॥३६५॥8॥ सूत्रकृताङ्गे 18 ज्ञानावृत एकेन्द्रियादिरपि सर्वेषामेव प्राणिनां विरतेरभावात्तद्योग्यतया प्रत्येकं वध्येषु घातकचित्तं समादाय नित्यं प्रशठव्यतिपातचि-18 ४ प्रत्या२ श्रुतस्क- त्तदण्डो भवतीति, इदमुक्तं भवति-यथाऽसौ तस्माद्गृहपतिराजादिधातादनुपशान्तवैरः कालावसरापेक्षितया वधमकुर्वाणोऽप्यविरति- ख्याना० न्धे शीला सद्भावाद्वैरान्न निवर्त्तते तत्प्रत्ययिकेन च कर्मणा बध्यते एवं तेऽपि एकेन्द्रियविकलेन्द्रियादयस्तत्प्रत्ययिकेन [च कर्मणा बध्यन्ते, एवं अविरतस्य कीयावृत्तिः मृषावादादत्तादानमैथुनपरिग्रहेष्वपि प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनार्थविधानेन पञ्चावयवत्वं वाच्यमिति, इहवं पञ्चावयवस्य पापबन्ध: वाक्यस्य सूत्राणां विभागो द्रष्टव्यः, तद्यथा-'आया अपञ्चक्खाणी यावि भवतीत्यत आरभ्य यावत्पावे य से कम्मे कजईत्ति इतीयं प्रतिज्ञा, तत्र परःप्रतिज्ञामात्रेणोक्तमनुक्तसममितिकृखा चोदयति, तद्यथा-'तत्थ चोयए पण्णवर्ग एवं वयासीत्यत आरभ्य | यावजे ते एवमाहंसु मिच्छं ते एवमासु'त्ति । तत्र प्रज्ञापकचोदकं प्रत्येवं वदेत , तद्यथा-यन्मया पूर्व प्रतिज्ञातं तत्सम्यक्, कस्य हेतोः ?-केन हेतुनेति चेत् , तत्र हेतुमाह-'तत्थ खलु भगवया छ जीवनिकाया हेऊ पण्णत्ता इत्यत आरभ्य यावत् मिच्छादंसणसल्ले इत्ययं हेतुः, तदस्य हेतोरनैकान्तिकखव्युदासार्थ स्वपक्षे सिद्धिं दर्शयितुं दृष्टान्तमाह, तद्यथा-'तत्थ खलु भगवया वहए दिटुंते पण्णत्ते इत्यत आरभ्य यावत् खणं लणं वहिस्सामीति पहारेमाणे ति, तदेवं दृष्टान्तं प्रदर्य तत्र च हेतोः सत्ता स्वाभि-% प्रेतां परेण भाणयितुमाह-से किं नु हु णाम से वहए इत्यादेरारभ्य यावद्धन्ता भवति तदेवं हेतोदृष्टान्ते सत्त्वं प्रसाध्य हेतोः% | पक्षधर्मवं दर्शयितुमुपनयार्थ दृष्टान्तधर्मिणि हेतोः सत्ता परेणाभ्युपगतामनुवदति-'जहा से वहए इत्यत आरभ्य यावण्णिचं पस ॥३६५॥ ढविउवायचित्तदंडे'त्ति, साम्प्रतं हेतोः पक्षधर्मखमाह-'एवमेव बाले अवीत्यादीत्यत आरभ्य यावत्पावे य से कम्मे कजईत्ति । तदेवं प्रतिज्ञाहेतुदृष्टान्तोपनयप्रतिपादकानि यथाविधि सूत्राणि विभागतः प्रदाधुना प्रतिज्ञाहेलोः पुनर्वचनं निगमनमित्ये Keeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy