________________
Shri Ma
i n Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassa
syanmandir
बुक्कमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा वाउकायत्ताए विउइंति, जहा अगणीणं तहा भाणियवा, चत्तारि गमा ॥ (सूत्रं ६०)॥ अथैतदपरमाख्यातं 'इह' अस्मिन् संसारे एके केचन 'सत्त्वाः ' प्राणिनस्तथाविधकर्मोदयवर्तिनो नानाविधयोनयः प्राक् सन्तः पूर्वजन्मनि तथाविधं कर्मोपादाय तत्कर्मनिदानेन नानाविधानां त्रसस्थावराणां प्राणिनां शरीरेषु सचित्तेष्वचितेषु चाग्निखेन 'विवर्तन्ते' प्रादुर्भवन्ति, तथाहि-पञ्चेन्द्रियतिरश्चां दन्तिमहिषादीनां परस्परं युद्धावसरे विषाणसंघर्षे सति अग्निरुत्तिष्ठते, एवमचित्तेष्वपि तदस्थिसंघर्षादग्नरुत्थानं, तथा द्वीन्द्रियादिशरीरेष्वपि यथासंभवमायोजनीयं, तथा स्थावरेष्वपि वनस्पत्युपलादिपु सचित्ताचित्तेष्वग्निजीवाः समुत्पद्यन्ते, ते चाग्निजीवास्तत्रोत्पन्नास्तेषां नानाविधानां सस्थावराणां स्नेहमाहारयन्ति, शेष सुगम यावद्भवन्तीत्येवमाख्यातम् । अपरे त्रयोऽप्यालापकाः प्राग्वद् द्रष्टव्या इति । साम्प्रतं वायुकायमुद्दिश्याह-'अहावर'मित्यादि, अथापरमेतदाख्यातमित्याद्यग्निकायगमेन व्याख्येयम् ।। साम्प्रतमशेषजीवाधारं पृथिवीकायमधिकृत्याह
अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए सक्करत्ताए वालुयत्ताए इमाओ गाहाओ अणुगंतवाओ-'पुढवी य सक्करा वालुया य उवले सिला य लोणूसे । अय तउय तंब सीसग रुप्प सुवण्णे य वइरे य॥१॥ हरियाले हिंगुलए मणोसिला सासगंजणपवाले । अब्भपडल१ दन्तजयोः परिग्रहापेक्षया सचित्तांशयुक्तसापेक्षया वा अचित्तभेदभिन्नता २ असोत्पत्तियुक्ताः ।
ececemeanchoeaeeeeeeeeeeeeee
For Private And Personal