________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaga
n mandir
३आहार
परिज्ञाध्य.
सूत्रकृताङ्गे गर्भपरिपाक' गर्भनिष्पत्तिमनुप्रपन्नास्ततो मातुः कायादभिनिवर्तमानाः पृथग्भवन्तः सन्तस्तद्योनेर्निर्गच्छन्ति । ते च तथाविध२ श्रुतस्क- कर्मोदयादात्मनः स्त्रीभावमप्येकदा 'जनयन्ति' उत्पादयन्त्यपरे केचन पुंभा नपुंसकमावं च, इदमुक्तं भवति-स्त्रीपुंनपुंस- न्धे शीला- कभावः प्राणिनां स्वकृतकर्मनिवर्तितो भवति, न पुनर्यो यादृगिह भवे सोऽमुष्मिन्नपि तादृगेवेति, ते च तदहर्जातवालकाः सन्तः कीयावृत्तिः ।
पूर्वभवाभ्यासादाहाराभिलाषिणो मातुः स्तनस्तन्यमाहारयन्ति, तदाहारेण चानुपूर्येण च वृद्धास्तदुत्तरकालं नवनीतदध्योदना॥३५४॥
| दिकं यावत्कुल्माषान् भुञ्जते, तथाऽऽहारखेनोपगतांस्त्रसान् स्थावरांश्च प्राणिनस्ते जीवा आहारयन्ति, तथा नानाविधपृथिवीशरीरं लवणादिकं सचेतनमचेतनं वाऽऽहारयन्ति, तच्चाहारितमात्मसात्कृतं सारूप्यमापादितं सत् 'रसासृनांसमेदोऽस्थिमज्जाशुक्राणि धातव' इति सप्तधा व्यवस्थापयन्ति, अपराण्यपि तेषां नानाविधमनुष्याणां शरीराणि नानावर्णान्याविर्भवन्ति, ते च तद्योनिकखात्तदाधारभूतानि नानावर्णानि शरीराण्याहारयन्तीत्येवमाख्यातमिति । एवं तावद्गर्भव्युक्रान्तिजमनुष्याः प्रतिपादिताः, तदनन्तरं संमूर्छनजानामवसरः, तांश्चोत्तरत्र प्रतिपादयिष्यामि, साम्प्रतं तिर्यग्योनिकाः, तत्रापि जलचरानुद्दिश्याह
अहावरं पुरक्खायं णाणाविहाणं जलचराणं पंचिंदियतिरिक्खजोणियाणं, तंजहा-मच्छाणं जाव सुंसुमाराणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडा तहेव जाव ततो एगदेसेणं ओयमाहारेंति, आणुपुत्वेणं वुड्डा पलिपागमणुपवन्ना ततो कायाओ अभिनिवदृमाणा अंडं वेगया जणयंति पोयं वेगया जणयंति, से अंडे उन्भिन्जमाणे इत्थिं वेगया जणयंति पुरिसं वेगया जणयंति नपुंसगं वेगया जणयंति, ते जीवा डहरा समाणा आउसिणेहमाहारेति आणुपुत्रेणं वुड्डा वणस्सतिकायं तसथा
॥३५४॥
For Private And Personal