SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Abdhana Kendra www.kobatirth.org Acharya Shri Kailashsagars mandir ॥२ क्रियास्थानाध्या सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३३८॥ दान्मोक्षभावाविरोधः, तेषां चोपादानक्षयादनागतानुत्पत्तेः संततिच्छेद एव मोक्षः, प्रदीपस्येव तैलवयंभावे निर्वाणमिति, तथा चाहु:-"न तस्य किश्चिद्भवति, न भवत्येव केवल मिति । एतच्च तेषां महामोहविजृम्भितं, यतः-"कर्म चास्ति फलं चास्ति, कर्ता नैवास्ति कर्मणाम् । संसारमोक्षवादिलमहो ध्यान्थ्यविजृम्भितम् ॥१॥" इति । येषां चात्माऽस्ति सांख्यादीनां तेषां प्रकतिविकारवियोगो मोक्षः, क्षेत्रज्ञस्य पञ्चविंशतितत्त्वपरिज्ञानादेव विद्यमानः प्रधानविकारविमोचनं मोक्ष इति, तेषामप्येकान्तनित्यवादितया मोक्षाभावः । एवमन्येऽपि नैयायिकवैशेषिकादयः संसाराभावमिच्छन्तोऽपि न मुच्यन्ते, सम्यग्दर्शनादिकस्योपायस्याभावाद , इत्यभ्यूह्याह-यदि न तेषां मोक्षः कथं ते लोकस्योपास्या भवन्तीत्याशङ्कयाह-'तेऽपि तीथिका'लपन्ति' बुवते, मोक्ष प्रति धर्मदेशनां विदधति, शृण्वन्तीति श्रावकाः हे श्रावका! एवं गृहीत यूयं यथाऽहं देशयामि, तथा तेपि धर्मश्रावयितारः सन्त एवं 'लपन्ति' भाषन्ते यथाऽनेनोपायेन स्वर्गमोक्षावाप्तिरिति तद्वचनं मिथ्यात्वोपहतबुद्धयोवितथमेव गृह्णन्ति, कूटपण्यदायिनां विपर्यस्तमतय इवेति । तदेवमादितीर्थिकास्तच्छिष्याश्च पारम्पर्येण मिथ्यादर्शनानुभावात्परान्प्रतारयन्ति, तेऽपि च तेषां प्रतीयन्ति, आह-कथमेते प्रावादुका मिथ्यावादिनो भवन्तीति? , अत्रोच्यते, यतस्तेऽप्यहिंसां प्रतिपादयन्ति न च तां प्रधानमोक्षाङ्गभूतां सम्यगनुतिष्ठन्ति, कथम् ?, सांख्यानां तावज्ज्ञानादेव धर्मो न तेषामहिंसा प्राधान्येन व्यवस्थिता, किं तु पश्च यमा | इत्यादिको विशेष इति । तथा शाक्यानामपि दश कुशला धर्मपथा अहिंसापि तत्रोक्ता, न तु सैव गरीयसी धर्मसाधनखेन तैरा- श्रिता । वैशेषिकाणामपि अभिसेचनोपवासब्रह्मचर्यगुरुकुलवासप्रस्थादानयज्ञादिनक्षत्रमन्त्रकालनियमा दृष्टाः' तेषु चाभिषेचनादिषु १ ज्ञानसंतानस्य क्षणपरम्परकस्य वा २ ज्ञानं सन्तानान्त्यभागरूपं ३ हेतुत्वापेक्षया तृतीया, हेतुत्वं च मोक्षस्य तदविनाभावित्वात् ४ प्रस्थान० प्रस्थादन० saeeeeeeeeeeeeeeeeeee ॥३३॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy