________________
Shri Maha
l ladhana Kendra
www.kcbatirth.org
Acharya Shri Kailashag
G
a nmandit
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥३३७॥
seeeeeer
व्यवस्थाप्यते आख्यायते वा, तथा विरतिं च 'प्रतीत्य आश्रित्य पापाड्डीनः पण्डितः परमार्थज्ञो वेत्येवमाधीयते आख्यायते वा, २ क्रियातथा विरताविरतिं चाश्रित्य बालपण्डित इत्येतत्प्राग्वदायोज्यमिति । किमित्यविरति (विरताविरति) विरत्याश्रेयण (बाल) बाल- स्थानाध्य० पाण्डित्यपाण्डित्यापत्तिरित्याशङ्याह-'तत्थ ण' मित्यादि, 'तत्र' पूर्वोक्तेषु स्थानेषु येयं 'सर्वात्मना' सर्वस्मात् 'अविरतिः'। विरतिपरिणामाभावः एतत्स्थानं सावद्यारम्भस्थानमाश्रय एतदाश्रित्य सर्वाण्यकार्याणि क्रियन्ते, यत एवमत एतदनार्य स्थानं निः-18 शकतया यत्किञ्चनकारिखाद्यावदसर्वदुःखप्रक्षीणमार्गोऽयं तथैकान्तमिथ्यारूपोऽसाधुरिति । तत्र च येयं 'विरतिः सम्यक्सपूर्विका सावद्यारम्भानिवृत्तिः सा स्थगितद्वारखात् पापानुपादानरूपेति, एतदेवाह-तदेतत्स्थानम् अनारम्भस्थानं सावद्यानुष्ठानरहितखा| संयमस्थानं, तथा चैतत्स्थानमार्यस्थानम्-आराद्यातं सर्वहेयधर्मेभ्य इत्यार्य तथा सर्वदुःखप्रक्षीणमार्गः-अशेषकर्मक्षयपथ इति, तथैकान्तसम्यग्भूतः, एतदेवाह-'साधु रिति, साधुभूतानुष्ठानात्साधुरिति । तत्र च येयं (विरता) विरतिरभिधीयते सैषा मिश्रस्थानभूता, तदेतदारम्भानारम्भरूपस्थानम् , एतदपि कथञ्चिदायमेव, पारम्पर्येण सर्वदुःखप्रक्षीणमार्गः, तथैकान्तसम्यग्भूतः साधुचेति । तदेवमनेकविधोऽयमधर्मपक्षो धर्मपक्षस्तथा मिश्रपक्षश्चेति संक्षेपेणाभिहितः पक्षत्रयसमाश्रयणेन ॥ साम्प्रतमसावपि मिश्रपक्षो धर्माधर्मसमाश्रयणेनानयोरन्तर्वर्ती भवतीति दर्शयतिएवमेव समणुगम्ममाणा इमेहिं चेव दोहिं ठाणेहिं समोअरंति, तंजहा-धम्मे चेव अधम्मे चेव उवसंते
॥३३७॥ चेव अणुवसंते चेव, तत्थ णं जे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए, तत्थ णं इमाई तिन्नि तेवट्ठाई पावादयसयाई भवंतीति मक्खायाई (यं), तंजहा-किरियावाईणं अकिरियावाईणं अन्ना
2920200092eos20002020
For Private And Personal