________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
वीयावृत्तिः ॥
सूत्रकृताङ्गे तदेवमेतत्स्थानं 'कैवलिकं' प्रतिपूर्ण नैयायिकमित्यादि प्राग्वद्विपर्ययेण नेयं यावद्वितीयस्य स्थानस्य धार्मिकस्यैषः 'विभङ्गो विभागः
२क्रिया२शतकाखरूपमाख्यातमिति ॥ साम्प्रतं धर्माधर्मयुक्तं तृतीय स्थानमाश्रित्याह
स्थानाध्य. न्धे शीला- अहावरे तच्चस्स हाणस्स मिस्सगस्स विभंगे एवमाहिजइ, जे इमे भवंति आरणिया आवसहिया गाम- मिश्रपक्षश्च
णियंतिया कण्हुईरहस्सिता जाव ते तओ विप्पमुच्चमाणा भुज्जो एलमूयत्ताए तमूत्ताए पञ्चायंति, एस- धर्मपक्षः
ठाणे अणारिए अकेवले जाव असम्बदुक्खपहीणमग्गे एगंतमिच्छे असाहू, एस खलु तच्चस्स ठाणस्स मि॥३२७॥
स्सगस्स विभंगे एवमाहिए ॥ सूत्रं ३४ ॥
अथापरस्तृतीयस्य स्थानस्य मिश्रकाख्यस्य 'विभङ्गो विभागः खरूपमाख्यायते । अत्र चाधर्मपक्षेण युक्तो धर्मपक्षो मिश्र इत्युच्यते, तत्राधर्मस्पेह भूयिष्ठखादधर्मपक्ष एवायं द्रष्टव्यः, एतदुक्तं भवति-यद्यपि मिथ्यादृष्टयः काश्चित्तथाप्रकारां प्राणातिपातादिनिवृत्तिं विदधति तथाप्याशयाशुद्धखादभिनवे पित्तोदये सति शर्करामिश्रक्षीरपानवदूषरप्रदेशवृष्टिवद्विवक्षितार्थासाधकखान्निरर्थकतामापद्यते, ततो मिथ्याखानुभावात् मिश्रपक्षोऽप्यधर्म एवावगन्तव्य इति । एतदेव दर्शयितुमाह-'जे इमे भवंती'त्यादि, ये इमेऽनन्तरमुच्यमाना अरण्ये चरन्तीत्यारण्यिकाः-कन्दमूलफलाशिनस्तापसादयो ये चावसथिकाः-आवसथो-गृहं तेन चर-18 न्तीत्यावसथिकाः-गृहिणः, ते च कुतश्चित् पापस्थानानिवृत्ता अपि प्रबलमिथ्याखोपहतबुद्धयः, ते यद्यप्युपवासादिना महता | ॥३२७॥ कायक्लेशेन देवगतयः केचन भवन्ति तथापि ते आसुरीयेषु स्थानेषु किल्विषिकेघृत्पद्यन्त इत्यादि सर्व पूर्वोक्तं भणनीयं यावत्ततयुता मनुष्यभवं प्रत्यायाता एलमूकलेन तमोऽधतया जायन्ते । तदेवमेतत्स्थानमनार्यमकेवलम्-असंपूर्णमनैयायिकमित्यादि याव
22000000000
00000
For Private And Personal