SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag i layanmandir eoerenlococacoesececececeocoeoer परायत्तखादवश:-परतत्रः प्रयाति, तद्यथा-गभोद्भे पश्चेन्द्रियापेक्षं तथा गभोदगर्भ विकलेन्द्रियेषत्पद्यमानः पुनरगोंद्रभेमेचम-18 गर्भादगर्भम् एतच नरककल्पगभेदुःखापेक्षायामभिहितम् , उत्पद्यमानदुःखापेक्षया खिदमभिधीयते-जन्मन एकसादपरं जन्मांतरं व्रजति, तथा मरणं मारस्तस्मान्मारान्तरं ब्रजति, तथा नरकदेश्यात्-श्वपाकादिवासाद्रत्नप्रभादिकं नरकान्तरं ब्रजति, यदिवा नरकात्सीमन्तकादिकादुद्धत्य सिंहमत्स्यादावुत्पद्य पुनरपि तीव्रतरं नरकान्तरं व्रजति । तदेवं नटवद्रङ्गभूमौ संसारचक्रवाले स्त्रीनपुंसकादीनि बहून्यवस्थान्तराण्यनुभवति । तदेवं मानी परपरिभवे सति चण्डो रौद्रो भवति परस्यापकरोति, तदभावे ह्यात्मानं व्यापादयति । तथा स्तब्धश्चपलो यत्किञ्चनकारी मानी सन् सर्वोऽप्येतदवस्थो भवतीति । तदेवं 'तत्पत्ययिक माननिमित्तं सावधं कर्म 'आधीयते संबध्यते । नवममेतक्रियास्थानमाख्यातमिति ॥ अहावरे दसमे किरियट्ठाणे मित्तदोसवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे माईहिं वा पितीहिं वा भाईहिं वा भइणीहिं वा भजाहिं वा धूयाहिं वा पुत्तेहिं वा सुण्हाहि वा सद्धिं संवसमाणे तेसिं अन्नयरंसि अहालहुगंसि अवराहसि सयमेव गरुयं दंडं निवत्तेति, तंजहा-सीओदगवियडंसि वा कार्य उच्छोलित्ता भवति,उसिणोदगवियडेण वाकायं ओसिंचित्ता भवति,अगणिकाएणं कायं उवडहित्ता भवति, जोत्तेण वा वेत्तेण वा णेत्तेण वा तयाइ वा कण्णण वाछियाएवा लयाए वा(अन्नयरेण वा दवरएण) पासाई उद्दालित्ता भवति, दंडेण वा अट्ठीण वा मुट्ठीण वालेलूण वाकवालेण वा कायं आउहित्ता भवति, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणा भवति, पवसमाणे सुमणा भवति, तहप्पगारे पुरिसजाए दंडपासी दंडगुरुए SPOS999999990SS For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy