________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
सूत्रकृताङ्गे ||६|| योगत्रिककरणत्रिकेण मृषावादं वदतस्तत्प्रत्ययिकं सावधं कर्म 'आधीयते' संवध्यते, तदेतत्पष्ठं क्रियास्थानं मृषावादप्रत्याय-18/२ क्रिया२ श्रुतस्क- कमाख्यातमिति ॥
स्थानाध्यक न्धे शीला- अहावरे सत्तमे किरियट्ठाणे अदिन्नादाणवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे आयह वा
मृषावादाकीयावृत्तिः जाव परिवारहउँ वा सयमेव अदिन्नं आदियइ अन्नेणवि अदिन्नं आदियावेति अदिन्नं आदियंतं अन्नं
ध्यात्मिक
दण्डाः ॥३१॥
समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, सत्तमे किरियट्ठाणे अदिन्नादाणवत्तिएत्ति आहिए ॥ सूत्रम् २३ ॥ अथापरं सप्तमं क्रियास्थानमदत्चादानप्रत्ययिकमाख्यायते, एतदपि प्राग्वन्नेयं, तद्यथा नाम कश्चित्पुरुष आत्मनिमित्तं यावत्परि-1 वारनिमित्तं परद्रव्यमदत्तमेव गृह्णीयादपरं च ग्राहयेगुह्नन्तमप्यपरं समनुजानीयादित्येवं तस्यादत्तादानप्रत्ययिकं कर्म संबध्यते । इति सप्तमं क्रियास्थानमाख्यातमिति ॥
अहावरे अट्टमे किरियट्ठाणे अज्झत्थवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे णत्थि णं केइ किंचि विसंवादेति सयमेव हीणे दीणे दुढे दुम्मणे ओहयमणसंकप्पे चिंतासोगसागरसंपविढे करतलपल्हत्यमुहे अज्झाणोवगए भूमिगयदिहिए झियाइ, तस्स णं अज्झत्थया आसंसइया चत्तारि ठाणा एव
॥३१०॥ माहिज्जइ (जंति), तं०-कोहे माणे माया लोहे, अज्झत्थमेव कोहमाणमायालोहे, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, अट्ठमे किरियट्ठाणे अज्झत्यवत्तिएत्ति आहिए ॥ सूत्रम् २४ ॥
seeeeeeeeeeeeeeeed
eeeeeeeeeeeeeeeee
For Private And Personal