________________
Shri Mahalluvadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
२क्रिया| स्थानाध्य अकस्सा ष्टिविपया
सदण्डौ
सूत्रकृताङ्गे | सोऽकसाद्दण्ड इत्युच्यते ॥ अधुना वनस्पतिमुद्दिश्याकस्साद्दण्डमाह-से जहे' त्यादि, तद्यथा नाम कश्चित्पुरुषः कृषीवला२श्रुतस्क- |दिः शाल्यादेः-धान्यजातस्य 'श्यामादिकं तृणजातमपनयन् धान्यशुद्धिं कुर्वाणः सन्नन्यतरस्य तृणजातस्थापनयनार्थ 'शस्त्रं न्धं शीला-1|| दात्रादिकं निसृजेत , स च श्यामादिकं तृणं छेत्स्यामीतिकृखाऽकमाच्छालिं वा यावत् रालकं वा छिन्याद्रक्षणीयस्यैवासावकस्साकीयावृत्तिः
॥च्छेत्ता भवति, इत्येवमन्यस्यार्थाय-अन्यकृतेऽन्यं वा 'स्पृशति' छिनत्ति, यदिवा 'स्पृशती' त्यनेनापि परितापं करोतीति दर्श॥३०९॥
यति, तदेवं खलु तस्य' तत्कर्तुः 'तत्प्रत्ययिकम् अकसाद्दण्डनिमित्तं 'सावध मिति पापम् 'आधीयते संबध्यते, तदेतच्चतुर्थ दण्डसमादानमकस्माद्दण्डप्रत्ययिकमाख्यातमिति ॥
अहावरे पंचमे दंडसमादाणे दिहिविपरियासियादंडवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिस माईहिंवा पिईहिं वा भाईहिं वा भगिणीहिं वा भजाहिं वा पुत्तेहिं वा धूताहिं वा सुण्हाहि वा सद्धिं संवसमाणे मित्तं अमित्तमेव मन्नमाणे मित्ते हयपुवे भवइ दिद्विविपरियासियादंडे ॥से जहाणामए केइ पुरिसे गामघायंसि वा गरघायंसि वा खेड० कब्बड० मडंबघायंसि वा दोणमुद्घायंसि वा पट्टणघायंसि वा आसमघायंसि वा सन्निवेसघायंसि वा निग्गमघायंसि वा रायहाणिघायंसि वा अतेणं तेणमिति मन्नमाणे अतेणे हयपुवे भवइ दिद्विविपरियासियादंडे, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, पंचमे दंडसमादाणे दिहिविपरियासियादंडवत्तिएत्ति आहिए ॥ सूत्रम् २१ ॥ अथापरं पञ्चमं दण्डसमादानं दृष्टिविपर्यासदण्डप्रत्ययिकमित्याख्यायते, तद्यथा नाम कश्चित्पुरुषः-चारभट्टादिको मातृपितृभ्रा.
Descaceaeaeaeagra
॥३०९॥
For Private And Personal