________________
Shri Mahav
d hana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
सूत्रकृताङ्गं शीलाङ्काचाीयत्तियुतं
१६ गाथाध्ययनं.
॥२६४॥
वरुवे परीसहोवसग्गे अज्झप्पजोगसुद्धादाणे उवट्ठिए ठिअप्पा संखाए परदत्तभोई भिक्खूत्ति वच्चे ३॥ अत्राप्यनन्तरोक्ते विरत्यादिके गुणसमूहे वर्तमानः श्रमणोऽपि वाच्यः, एतद्गुणयुक्तेनापि भाव्यमित्याह-निश्चयेनाधिक्येन वा 'श्रितो निश्रितान निश्रितोऽनिश्रितः कचिच्छरीरादावप्यप्रतिबद्धः, तथा न विद्यते निदानमस्खेत्यनिदानो-निराकासोऽशेषकमक्षयार्थी संयमानुष्ठाने प्रवर्तेत, तथाऽऽदीयते-खीक्रियतेऽष्टप्रकारं कर्म येन तदादानं-कषायाः परिग्रहः सावद्यानुष्ठानं वा, तथाऽतिपातनमतिपाता, प्राणातिपात इत्यर्थः, तं च प्राणातिपातं ज्ञपरिज्ञया ज्ञाखा प्रत्याख्यानपरिज्ञया परिहरे, एवमन्यत्रापि क्रिया योजनीया । तथा मृषा-अलीको वादो मृषावादस्तं च, तथा 'बहिद्धं ति मैथुनपरिग्रहौ तौ च सम्यक् परिज्ञाय परिहरेत् । उक्ता मूलगुणाः, उत्तरगुणानधिकृत्याह-क्रोधम्-अग्रीतिलक्षणं मान-स्तम्भात्मकं मायां च-परवञ्चनात्मिका लोभ-मूच्र्छाखभावं | तथा प्रेम-अभिष्वङ्गलक्षणं तथा द्वेष-स्वपरात्मनो धारूपमित्यादिकं संसारावतरणमार्ग मोक्षाध्वनोपधंसकं सम्यक् परिज्ञाय 8 परिहरेदिति । एवमन्यस्मादपि यतो यतः कर्मोपादानाद्-इहामुत्र चानर्थहेतोरात्मनोऽपायं पश्यति प्रद्वेषहेतूंश्च ततस्ततः प्राणा| तिपातादिकादनर्थदण्डादादानात् पूर्वमेव-अनागतमेवात्महितमिच्छन् प्रतिविरतो भवेत्-सर्वसादनथहेतुभूतादुभयलोकविरुद्वाद्वा सावद्यानुष्ठानान्मुमुक्षुविरतिं कुर्यात् । यश्चैवंभूतोदान्तः शुद्धो द्रव्यभूतो निष्प्रतिकर्मतया व्युत्सृष्टकायः स श्रमणो वाच्यः॥३॥ साम्प्रतं भिक्षुशब्दस्य प्रवृत्तिनिमित्तमधिकृत्याह-'अनापीति, ये ते पूर्वमुक्ताः पापकर्मविरत्यादयो माहनशब्दप्रवृत्चिहेतवोत्रापि
29999999903
॥२६४॥
For Private And Personal