________________
Shri Mahavi
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
किमिति, यतस्तस्यैव जात्यादिकं भवति यस्य 'पुरस्कृ(राकृतं जन्मशतोपात्तं कर्म विद्यते, यस्य तु भगवतो महावीरस्य निरुद्धा-2 श्रवद्वारस्य 'नास्ति' न विद्यते पुरस्कृ(राकृतं, पुरस्कृ(राक)तकर्मोपादानाभावाच न तस्य जातिजरामरणैभरणं संभाव्यते, तदाश्रवद्वारनिरोधाद् , आश्रवाणां च प्रधानः स्त्रीप्रसङ्गस्तमधिकृत्याह-वायुर्यथा सततगतिरप्रतिस्खलिततया 'अग्निज्वाला दहनात्मिकामप्यत्येति-अतिक्रामति पराभवति, न तया पराभूयते, एवं 'लोके' मनुष्यलोके हावभावप्रधानखात् 'प्रिया'दयितास्तप्रियलाच दुरतिक्रमणीयास्ता अत्येति-अतिक्रामति न ताभिर्जीयते, तत्स्वरूपावगमात् तज्जयविपाकदर्शनाचेति, तथा चोक्तम्-"सितेन भावेन मदेन लज्जया, परामुखैरर्धकटाक्षवीक्षितः । वचोभिरीयाकलहेन लीलया, समस्तभावैः खलु बन्धनं स्त्रियः॥१॥ तथास्त्रीणां कृते भ्रातृयुगस्य भेदः, संबन्धिभेदे स्त्रिय एव मूलम् । अप्राप्तकामा बहवो नरेन्द्रा, नारीभिरुत्सादितराजवंशाः ॥२॥" इत्येवं तत्स्वरूपं परिज्ञाय तजयं विधत्ते, नैताभिर्जीयत इति स्थितम् । अथ किं पुनः कारणं खीप्रसङ्गाश्रवद्वारेण शेषाश्रवद्वारोपलक्षणं क्रियते न प्राणातिपातादिनेति ?, अत्रोच्यते, केषाश्चिद्दर्शनिनामङ्गनोपभोग आश्रवद्वारमेव न भवति, तथा चोचुः-"न मांसभक्ष
णे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥१॥" इत्यादि, तन्मतव्युदासार्थमेवमुपन्यस्तमिति, 18| यदिवा मध्यमतीर्थकृतां चतुर्याम एव धर्मः, इह तु पश्चयामो धर्म इत्यस्यार्थस्याविर्भावनायानेनोपलक्षणमकारि, अथवा पराणि |
व्रतानि सापवादानि इदं तु निरपवादमित्यस्यार्थस्य प्रकटनायैवमकारि, अथवा सर्वोण्यपि व्रतानि तुल्यानि, एकखण्डने सर्वविराधनमितिकखा येन केनचिन्निर्देशो न दोषायेति ॥ ८॥ अधुना स्त्रीप्रसङ्गाश्रवनिरोधफलमाविर्भावयन्नाह
१ स्त्रीवशताफलस्य नरकादेः दर्शनात् यद्वा स्त्रीणां वशवती न भवतीति प्रागुक्तं, असंभवि चेन, तत्स्वरूोत्यादि, अनर्थकारित्वावगमाद् विरतिः, तत्र प्रमाण कामजयलभ्यफलदर्शनम् जयोपायस्य भोगजन्यदारुणविपाकस्य च ज्ञानाद्वा । २ समन्तपाशं प्र० ।
For Private And Personal