SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kabatirth.org Acharya Shri Kailashsag a nmandir मूत्रकृताङ्गं अथ आदाननामकं पञ्चदशमध्ययनं प्रारभ्यते ॥ १५आदानीयाध्य० शीलाङ्का चार्यायवृ त्तियुतं ॥२५२॥ __ अथ चतुर्दशाध्ययनानन्तरं पञ्चदशमारभ्यते, अस्स चायमभिसंबन्धः-इहानन्तराध्ययने सबाह्याभ्यन्तरस्य ग्रन्थस्य परित्यागो। विधेय इत्यभिहितं, ग्रन्थपरित्यागाच्चायतचारित्रो भवति साधुः ततो यागसौ यथा च संपूर्णामायतचारित्रतां प्रतिपद्यते तदनेनाध्ययनेन प्रतिपाद्यते, तदनेन संबन्धेनायातस्यास्याध्ययनस्य चखायनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-आयतचारित्रेण साधुना भाव्यं । नामनिष्पन्ने तु निक्षेपे आदानीयमिति नाम, मोक्षार्थिनाऽशेषकर्मक्षयार्थ यज्ज्ञानादिकमादीयते तदत्र प्रतिपाद्यत इतिकृखा आदानीयमिति नाम संवृत्तं । पर्यायद्वारेण च प्रतिपादितं सुग्रहं भवतीत्यत | आदानशब्दस्य तत्पर्यायस्य च ग्रहणशब्दस्य निक्षेपं कर्तुकामो नियुक्तिकृदाह आदाणे गहणंमि य णिक्खेवो होति दोण्हवि चउक्को । एगहुँ नाणटुं च होज पगयं तु आदाणे ॥ १३२ ॥ जं पढमस्संतिमए बितियस्स उतं हवेज आदिमि । एतेणादाणिज्जं एसो अन्नोऽवि पज्जाओ॥ १३३ ॥ णामादी ठवणादी दवादी चेव होति भावादी। दव्वादी पुण दब्वस्स जो सभावो सए ठाणे ॥ १३४॥ आगमणोआगमओ भावादी तं बुहा उवदिसंती । णोआगमओ भावो पंचविहो होइ णायब्वो ॥ १३५ ॥ आगमओ पुण आदी गणिपिडगं होइ बारसंगं तु । गंथसिलोगो पदपादअक्खराई च तत्थादी ॥१३६ ॥ 8202028छ92raera ॥२५२॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy