________________
Shri Mahavir
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
k
yanmandir
शीलाङ्का
सूत्रकृताङ्गं हितस्य विज्ञानमुपहास्यप्रायं भवतीति, उक्तं च-"न हि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भागं 81 १४ग्रन्धा15 पश्यत नृत्यं मयूरस्य ॥१॥" तथाजां गलविलग्नवालुकां पाणिप्रहारेण प्रगुणां दृष्ट्राऽपरोऽनुपासितगुरुरज्ञो रात्री संजातगल
ध्ययनं. चाीयवृ
गण्डां पाणिप्रहारेण व्यापादितवान् , इत्यादयः अनुपासितगुरोर्बहवो दोषाः संसारवर्धनाद्या भवन्तीत्यवगम्यानया मर्यादया| त्तियुतं
गुरोरन्तिके स्थातव्यमिति दर्शयति–'अवभासयन्' उद्भासयन् सम्यगनुतिष्ठन् 'द्रव्यस्य' मुक्तिगमनयोग्यस्य सत्साधो रागद्वेषर॥२४३॥ 1 हितस्य सर्वज्ञस्य वा वृत्तम्-अनुष्ठानं तत्सदनुष्ठानतोऽवभासयेद् , धर्मकथिकः कथनतो वोद्भासयेदिति । तदेवं यतो गुरुकुलवासो ||
बहनां गुणानामाधारो भवत्यतो 'न निष्कसेत् न निर्गच्छेत् गच्छाद्र्वन्तिकाद्वा बहिः, खेच्छाचारीन भवेद, 'आशुमज्ञ' इति | क्षिपप्रज्ञः, तदन्तिके निवसन् विषयकषायाभ्यामात्मानं हियमाणं ज्ञाखा क्षिप्रमेवाचार्योपदेशात्वत एव वा 'निवर्तयति' सत्समाधौ व्यवस्थापयतीति ॥४॥ तदेवं प्रव्रज्यामभि उद्यतो नित्यं गुरुकुलवासमावसन् सर्वत्र स्थानशयनासनादावुपयुक्तो भवति तदुपयुक्तस्य च गुणमुद्भावयन्नाहजे ठाणओ य सयणासणे य, परक्कमे यावि सुसाहुजुत्ते । समितीसु गुत्तीसु य आयपन्ने, वि
॥२४३॥ __ यागरिते य पुढो वएजा ॥ ५॥ सदाणि सोच्चा अदु भेरवाणि, अणासवे तेसु परिवएज्जा ।
निदं च भिक्खू न पमाय कुजा, कहंकहं वा वितिगिच्छतिन्ने ॥ ६ ॥ डहरेण वुड्ढेणाणुसासि
9929999999990090sa
किन्छ
For Private And Personal