________________
Shri Maha
www.kcbatrth.org
Acharya Shri Kailas
a
nmandi
सूत्रकृताङ्गमार्थत एवमेवासौ ज्ञाता भवति यदि सम्यक् क्रियत इति, एषैव च प्राणातिपातनिवृत्तिः परेषामात्मनश्च शान्तिहेतुखाच्छान्तिवतंते, ९, ११ मार्गाशीलाङ्का- 1 यतो विरतिमतो नान्ये केचन बिभ्यति, नाप्यसो भवान्तरेऽपि कुतश्चिद्धिमेति, अपिच-निर्वाणप्रधानैककारणबानिर्वाणमपि || ध्ययनं. चा-यव
प्राणातिपातनिवृत्तिरेव, यदिवा शान्तिः-उपशान्तता निवृतिः-निर्वाणं विरतिमांश्चातरौद्रध्यानाभावादुपशान्तिरूपो निर्वृचियुतं
|तिभूतश्च भवति ॥ ११॥ किश्चान्यत्-इन्द्रियाणां प्रभवतीति प्रभुवेश्येन्द्रिय इत्यर्थः, यदिवा संयमावारकाणि कर्माण्यभिभूय ॥२०१॥
मोक्षमार्गे पालयितव्ये प्रभुः-समर्थः, स एवंभूतः प्रभुः दृषयन्तीति दोषा-मिथ्याखाविरतिप्रमादकषाययोगास्तान् 'निराकृत्य'
अपनीय केनापि प्राणिना सार्धं 'न विरुध्येत' न केनचित्सह विरोधं कुर्यात, त्रिविधेनापि योगेनेति मनसा वाचा कायेन || चैवान्तशो-यावज्जीवं, परापकारक्रियया न विरोधं कुर्यादिति ॥ १२ ।। उत्तरगुणानधिकृत्याह18| संवुडे से महापन्ने, धीरे दत्तेसणं चरे । एसणासमिए णिच्चं, वजयंते अणेसणं ॥ १३ ॥
|| भूयाइं च समारंभ, तमुद्दिस्सा य जं कडं । तारिसं तु ण गिण्हेजा, अन्नपाणं सुसंजए ॥ १४ ॥ 18 पूईकम्मं न सेविजा, एस धम्मे वुसीमओ। जं किंचि अभिकंखेजा, सवसो तं न कप्पए ॥ १५ ॥ | हणंतं णाणुजाणेजा, आयगुत्ते जिइंदिए । ठाणाई संति सड्डीणं, गामेसु नगरेसु वा ॥ १६ ॥ 19॥२०१॥
१ भूयाई समारंभ समुहिस्सा य जं कडं समनेष्वादशॆषु दृश्यमानेषु पाठः, टीकायां तु न तथा ।
Aeeeeee
caeeeeeees
For Private And Personal