________________
Shri Mahavi
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
Bee
सत्रकता न्द्रियाः प्रत्येकं पर्याप्तकापर्याप्तकभेदात्षड्विधाः, पञ्चेन्द्रियास्तु संझ्यसंज्ञिपर्याप्तकापर्याप्तकभेदाचतुर्विधाः । तदेवमनन्तरोक्तया ||
४, ११ मार्गाशीलाङ्का- नीत्या चतुर्दशभूतग्रामात्मकतया षड् जीवनिकाया व्याख्यातास्तीर्थकरगणधरादिभिः, 'एतावान् एतद्भेदात्मक एव संक्षेपतो
ध्ययनं. चार्यांय- 'जीवनिकायो' जीवराशिर्भवति, अण्डजोद्भिजसंखेदजादेरत्रैवान्तर्भावानापरो जीवराशिर्विद्यते कश्चिदिति ॥८॥ तदेवं पड़. चियुतं जीवनिकायं प्रदय यत्तत्र विधेयं तद्दर्शयितुमाह॥२०॥ सवाहि अणुजुत्तीहिं, मतिमं पडिलेहिया । सवे अकंतदुक्खा य, अतो सवे न हिंसया ॥९॥
४ एयं खु णाणिणो सारं, जं न हिंसति कंचण । अहिंसा समयं चेव, एतावंतं विजाणिया ॥ १० ॥ 18 उहुं अहे य तिरियं, जे केइ तसथावरा । सवत्थ विरतिं विजा, संति निवाणमाहियं ॥ ११ ॥
पभू दोसे निराकिच्चा, ण विरुज्झेज केणई । मणसा वयसा चेव, कायसा चेव अंतसो ॥ १२ ॥
सर्वा याः काश्चनानुरूपा:-पृथिव्यादिजीवनिकायसाधनखेनानुकूला युक्तयः-साधनानि, यदिवा असिद्धविरुद्धानकान्तिकपरिहारेण पक्षधर्मखसपक्षसत्त्वविपक्षव्यावृत्तिरूपतया युक्तिसंगता युक्तयः अनुयुक्तयस्ताभिरनुयुक्तिभिः 'मतिमान्' सद्विवेकी पृथिव्यादि-1 ॥२०॥ जीवनिकायान् 'प्रत्युपेक्ष्य पोलोच्य जीवन प्रसाध्य तथा सर्वेऽपि प्राणिनः 'अकान्तदुःखा' दुःखद्विपः सुखलिप्सवश्च मन्वानो|४| मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति । युक्तयश्च तत्प्रसाधिकाः संक्षेपेणेमा इति-सात्मिका पृथिवी, तदात्मनां विद्रुमलव-16
eeeeeeeeeeeeeeeeeeeeee
eeeeeeeeeeeeeeeeeeeeeee
For Private And Personal