________________
Shri Mahari Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarri Gyanmandir
निर्दोषं सर्वदुःखक्षयकारणं हे भिक्षो ! यथा त्वं जानीषे 'ण'मिति वाक्यालङ्कारे तथा तं मार्ग सर्वज्ञप्रणीतं 'नः' अस्माकं हे महा मुने ! ' ब्रूहि' कथयेति ॥ २ ॥ यद्यप्यस्माकमसाधारणगुणोपलब्धेर्युष्मत्प्रत्ययेनैव प्रवृत्तिः स्यात् तथाप्यन्येषां मार्गः किंभूतो | मयाऽऽख्येय इत्यभिप्रायवानाह - यदा कदाचित् 'नः' अस्मान् 'केचन' सुलभबोधयः संसारोद्विप्राः सम्यग्मार्ग पृच्छेयुः, के ते ? - 'देवा' चतुर्निकायाः तथा मनुष्याः - प्रतीताः, बाहुल्येन तयोरेव प्रश्नसद्भावात्तदुपादानं, तेषां पृच्छतां कतरं मार्गमहम् | 'आख्यास्ये' कथयिष्ये, तदेतदस्माकं त्वं जानानः कथयेति ॥ ३ ॥ एवं पृष्टः सुधर्मस्वाम्याह – यदि कदाचित् 'वः' युष्मान् | केचन देवा मनुष्या वा संसार भ्रान्तिपराभवाः सम्यग् मार्ग पृच्छेयुस्तेषां पृच्छताम् 'इम' मिति वक्ष्यमाणलक्षणं षड्जीवनिकायप्रतिपादनगर्भ तद्रक्षाप्रवणं मार्ग 'पडिसाहिज्जे' ति प्रतिकथयेत्, 'मार्गसारम्' मार्गपरमार्थं यं भवन्तोऽन्येषां प्रतिपादयिष्यन्ति तत् 'मे' मम कथयतः शृणुत यूयमिति पाठान्तरं वा "तेसिं तु इमं मग्गं आइक्वेज्ज सुणेह मे ति उत्तानार्थम् ॥ ४ ॥ पुनरपि मार्गाभिष्टवं कुर्वन्सुधर्मखाम्याह
अणुपुत्रेण महाघोरं, कासवेण पवेइयं । जमादाय इओ पुत्रं, समुदं ववहारिणो ॥ ५॥ अतरिंसु तरंतेगे, तरिस्संति अणागया । तं सोच्चा पडिवक्खामि, जंतवो तं सुणेह मे ॥ ६ ॥ पुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी । वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा ॥ ७ ॥
For Private And Personal