SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mah a dhana Kendra www.kcbairth.org Acharya Shri Kailassagy armandir ८ वीर्या सूत्रकृताङ्गं शीलाङ्काचायींयवृत्तियुतं ॥१६५|| अथ अष्टमं श्रीवीर्याध्ययनं प्रारभ्यते ॥ | ध्ययनं. उक्तं सप्तममध्ययनं, साम्प्रतमष्टममारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने कुशीलास्तत्प्रतिपक्षभूताश्च सुशीलाः || प्रतिपादिताः, तेषां च कुशीलखं सुशीललं च संयमवीर्यान्तरायोदयात्तत्क्षयोपशमाच्च भवतीत्यतो वीर्यप्रतिपादनायेदमध्ययनमुपदिश्यते, तदनेन संबंधेनायातस्यास्याध्ययनस्य चखायनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्राप्युपक्रमान्तर्गतोाधिकारोज्यं, तद्यथा-बालबालपण्डितपण्डितवीर्यभेदात्रिविधमपि वीर्य परिज्ञाय पण्डितवीर्ये यतितव्यमिति, नामनिष्पने तु निक्षेप वीर्याध्ययनं, वीर्य निक्षेपाय नियुक्तिकृदाह विरिए छक्कं दव्वे सचित्ताचित्तमीसगं चेव । दुपयचउप्पयअपयं एवं तिविहं तु सचित्तं ॥ ९१॥ वीर्ये नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवीर्य द्विधा-आगमतो नोआगमतश्च, | आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रमेदात्रिधा वीर्य, सचित्तमपि | | द्विपदचतुष्पदापदभेदात् त्रिविधमेव, तत्र द्विपदानां अर्हच्चक्रवर्तिबलदेवादीनां यद्वीय स्त्रीरत्नस्य वा यस्य वा यद्वीय तदिह द्रव्यवीयखेन ग्राह्य, तथा चतुष्पदानामश्वहस्तिरत्नादीनां सिंहव्याघ्रशरभादीनां वा परस्य वा यद्वोढव्ये धावने वा वीर्य तदिति,। तथाऽपदानां गोशीर्षचन्दनप्रभृतीनां शीतोष्णकालयोरुष्णशीतवीर्यपरिणाम इति ॥ अचित्तवीर्यप्रतिपादनायाह अचित्तं पुण विरियं आहारावरणपहरणादीसु । जह ओसहीण भणियं विरियं रसवीरियविवागो ॥ ९२॥ అతివనిజాలు For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy