________________
Acharya Shri Kailash
a
nmandir
Shri Maha
www.kobatirth.org
r adhana Kendra
सूत्रकृताङ्गं
रागद्वेषमकुर्वन् एवं सर्वैरपि 'कामैः इच्छामदनरूपैः सर्वेभ्यो वा कामेभ्यो गृद्धिं 'विनीय' अपनीय संयममनुपालयेदिति, सर्व-18 ७ कुशीलशीलाङ्का- था मनोज्ञेतरेषु विषयेषु रागद्वेषं न कुर्यात् , तथा चोक्तम्- "सद्देसु य भद्दयपावएसु, सोयविसयमुवगएमु । तुडेण व रुटेण व, परिभाषा. चार्यायवृ- 18 समणेण सया ण होयत्वं ॥१॥ रुवेसु य भद्दयपावएसु, चक्खुविसयमुवगएसु । तुट्टेण व रुद्रेण व समणेण सया ण होयचं, त्तियुतं ॥२॥ गंधेसु य भयपावएसु, घाणविसयमुवगएसु । तुट्टेण ॥३॥ भक्खेसु य भद्दयपावएसु, रसणविसयमुवगएसु । तुटेण व
रुटेण व, समणेण सया ण होयत्वं ॥४॥ फासेसु य भद्दयपावएसु, फासविसयमुवगएसु । तुटेण व रुटेण व, समणेण सयाण हो॥१६४॥
यत्वं ॥५॥"॥ २७ ॥ यथा चेन्द्रियनिरोधो विधेय एवमपरसङ्गनिरोधोऽपि कार्य इति दर्शयति-सर्वान् 'सङ्गान् संबन्धान आन्तरान स्नेहलक्षणान् बाह्यांश्च द्रव्यपरिग्रहलक्षणान् 'अतीत्य' त्यक्ता 'धीरों विवेकी सर्वाणि 'दुःखानि शारीरमानसानि त्यक्ता परीषहोपसर्गजनितानि 'तितिक्षमाणः' अधिसहन् 'अखिलो' ज्ञानदर्शनचारित्रैः सम्पूर्णः तथा कामेष्वगृद्धस्तथा 'अनियतचारी अप्रतिबद्धविहारी तथा जीवानामभयंकरो भिक्षणशीलो भिक्षुः-साधुः एवम् 'अनाविलो विषयकषायैरनाकुल
आत्मा यस्यासावनाविलात्मा संयममनुवर्तत इति ॥ २८ ॥ किश्चान्यत्-संयमभारस्य यात्रार्थ-पञ्चमहाव्रतभारनिर्वाहणार्थ 'मुनिः कालत्रयवेत्ता 'भुञ्जीत' आहारग्रहणं कुर्वीत, तथा 'पापस्य' कर्मणः पूर्वाचरितस्य 'विवेक' पृथग्भावं विनाशमाकाङ्केत 'भिक्षुः साधुरिति, तथा-दुःखयतीति दुःख-परीपहोपसर्गजनिता पीडा तेन 'स्पृष्टों व्याप्तः सन् 'धूतं संयमं मोक्षं वा ॥१६॥
१ शब्देषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु तुष्टेन वा रुष्टेन वा श्रमणेन सदा न भवितव्यं । २ रूपेषु• चक्षुः । ३ गंथेषु० घ्राण । ४ भक्ष्येषु रसना । ५स्पशेषु स्पर्शन।
eaeeeeeeeeeeeeee
For Private And Personal