________________
Shri Maha
r adhana Kendra
www.kabatirth.org
Acharya Shri Kailash o
y anmandir
सूत्रकृताङ्गंभूखोपनतानपि 'कामान् शब्दादिविषयान् वैरखामिजम्बनामादिवद्वा 'कामयेत' अभिलपेदिति, तथा क्षुल्लककुमारवत् २वैतालीशीलाङ्का- कुतश्चिन्निमित्तात् 'सुङगाइय'मित्यादिना प्रतिबुद्धो 'लब्धानपि' प्राप्तानपि कामान् अलब्धसमान् मन्यमानो महासत्त्वतया याध्य० चाीयवृ-1 | तन्निस्पृहो भवेदिति ॥ ६॥ किमिति कामपरित्यागो विधेय इत्याशङ्कयाह
उद्देशः ३ त्तियुतं
19 मा पच्छ असाधुता भवे, अञ्चेही अणुसास अप्पगं।अहियं च असाहु सोयती, से थणती परिदेवती बहुं७।। ॥७२॥ इह जीवियमेव पासहा,तरुण एवा(णे वा)ससयस्स तुट्टती।इत्तरवासे य बुज्झह,गिद्धनरा कामेसु मुच्छिया हैं।
मा पश्चात्-मरणकाले भवान्तरे वा कामानुपङ्गाद् 'असाधुता' कुगतिगमनादिकरूपा 'भवेत्' प्राप्नुयादिति, अतो विषयास|ङ्गादात्मानम् 'अत्येहि त्याजय, तथा आत्मानं च 'अनुशाधि' आत्मनोऽनुशास्ति कुरु, यथा हे जीव! यो हि 'असाधुः' असाधुकर्मकारी हिंसानृतस्तेयादी प्रवृत्तः सन् दुर्गतौ पतितः अधिकम्-अत्यर्थमेवं शोचति, स च परमाधार्मिकैः कदर्थ्यमानस्तियक्षु |वा क्षुधादिवेदनाग्रस्तोऽत्यर्थ 'स्तनति' सशब्दं निःश्वसिति, तथा 'परिदेवते' विलपत्याक्रन्दति सुबहिति-हा मातर्मियत इति बाता नैवास्ति साम्प्रतं कश्चित् । किं शरणं मे स्वादिह दुष्कृतचरितस्य पापस्य ? ॥१॥ इत्येवमादीनि दुःखान्यसाधुकारिणः प्राप्नु-18 वन्तीत्यतो विषयानुषङ्गो न विधेय इत्येवमात्मनोऽनुशासनं कुर्विति सम्बन्धनीयं ॥ ७॥ किश्च–'इह' अस्मिन् संसारे आस्तां |
18॥७२॥ तावदन्यज्जीवितमेव सकलसुखास्पदमनित्यताऽऽघ्रातं आवीचिमरणेन प्रतिक्षणं विशरारुखभावं, तथा-सर्वायुःक्षय एव वा १ दुब्बल वा. चू०।
For Private And Personal