SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ सुदर्शनचरितम् ५।१५ जिनेन्द्रभवनोद्धारम् जिनेन्द्रवदनाम्भोजजिनोक्तसप्ततत्त्वानां जिनोक्तसप्ततत्त्वार्थजिनोक्तसप्ततत्त्वानाम् जिनोक्तसारशास्त्रेषु जिहन्द्रियं त्रिधा स्वामी जीवतत्त्वं भवेत्पूर्वम् जीवतेच्छास्ति चेत्तेऽत्र जीवाजोवादितत्त्वानाम् जीवोऽयं निश्चयादन्यो जीवोऽपि सर्वदा तद्वत् जैनी यात्रा प्रतिष्ठाभिः ज्योतिष्कं वद्यशास्त्राणि ज्ञात्वेति मानसे सत्यम् ज्ञातारं पञ्चविंशत्याः ज्ञानमष्टविधं नित्यम ज्ञानिनं गुरुमानम्य ज्ञानेन भुवनव्यापो ज्ञानं तदेव जानीहि ५।९७ तच्च जीवदयाहेतुः १०.५२ १११८ तत्कण्ठः संबभौ नित्यम् ४१२ ५।२८ तत्पट्टपद्माकरभास्करोऽत्र १२।४९ १२२२ तत्पादपट्टेजनि मल्लिभूषण- १२।५० तत्प्रभावं समालोक्य १०।१३१ तत्प्रिया जिनमत्याख्या ३।६३ १०८८ तत्पकारं समाकर्ण्य ७.८५ २२५२ तत्फलं सर्वमेकाकी ९।२८ ७।१३७ तत्समाकर्ण्य भूपाल: ७१२७ १।३० तत्समाकर्ण्य भूपालः १२८१ ९।३२ तत्समाकर्ण्य स श्रेष्ठी ७।१४० ९।३५ ततः कल्पद्रुमाणां च १११०० ३३३१ तत: कामग्रनस्ताम् ७।५६ ४।३१ ततः कुशलवार्ता च ४।९१ ४।४६ ततः कोपेन गच्छन्तम् ८.५५ ८1८२ ततः श्रेष्ठी प्रहृष्टात्मा ५।८४ ९८० ततः श्रेष्ठी विशुद्धात्मा ४।४७ ८।३९ ततः स्ववेश्मसु प्रीता ७१४९ ८१३३ ततः समीपकाले च २७ ततः सुगुप्तनामानम् ३१७७ ततः सैन्यं समादाय ७.१२९ ततस्तां स मुनिः प्राह ११११७ ४।६७ ततस्तैविनयेनोच्चैः ५.२१ ४.९५ ततस्तो खञ्जनयुक्ती ४।१०५ ६७५ ततस्तो बन्धुभियुक्तो ३१७५ ७।५५ ततोऽम्बरे सुविस्तीर्णे ७।६१ ततोऽसौ सर्वशास्त्रज्ञः १०॥४९ ४।७४ ततो जिनालयं गत्वा ८।२४ ४|४० [त ] तं निशम्य सुधीः सोऽपि तं निशम्य सुधीः सोऽपि तं निशम्य पुनः प्राह तं प्रणम्य पुनः प्राह तं समुद्धृत्य धृष्टात्मा तच्चिन्तया तदा तस्य ७१५१ For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy