________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Appendix-E
महाकालः ३.१२२ मध्यवतिक्रियापददोपकालंकारः
९.१०५-१०६ मध्यवर्तिगुणपददीपकालंकारः
९.१०६-१०७ मध्यवर्तिजातिपददीपकालंकारः
९१०४-१०५ मध्यवर्तिद्रव्यपददीपकालंकारः
९.१०७-१०८ मव्यवतिसंज्ञापददोपकालंकारः
९.१०८-१०९ माधुर्यम् ४.३८,४१३१,५२५ मानः ४.१०६ मार्दवानुगनादभाक् २५ मालादीपकम् ९.११४-११५ मालोपमा ९.५१-५२ मुख्योऽर्थः २.१० मुग्धा (नायिका) ४६१ मूर्छा (अवस्था) ३.६० मोट्टायितम् ४.१४९,४१५० मोहः (अवस्था) ३.५८ मोहोपमा ९.३४-३५,
९२८९-२९० यत्नाक्षेपालंकारः ९.१६३-१६४ युक्तरूपकम् ९७३-७४ युक्तायुक्तार्थान्तरन्यासः
९.१३५-१३६
युक्तार्थान्तरन्यासः ९.१३४-१३५ युद्धवीर: ३.८७ युद्धवीररसाख्यरसवदलंकारः
९२१०-२११ रक्तवर्णः ३.१२० रस: ३.५ रसविच्युतम्( = रसच्युतम्)१०७७ रसवान् (= रसवद्) अलंकारः
९.२०८ रसाभास: १०.१८१ रीतिः ६३ रुद्रः (अधिदेवता) ३.१२० रूपकम् ९६५ रोषाक्षेपालंकार: ९.१६६-१६७ रौचिकः (कविः) २३ रौद्ररसः ३.८० रौद्राख्यरसवदलंकारः
९२१८-२१९ लक्षणा २.१३ ललितम् ४.४२,४१५७ लवः ९.१८६ लाटो वृत्तिः ( = रीतिः) ६.१३ लिङ्गम् (नियामकः) २.३७ लीला ४१३९ वक्रोक्तिः ९२७४,९.२७५-२७६
For Private and Personal Use Only