SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Appendix-E महाकालः ३.१२२ मध्यवतिक्रियापददोपकालंकारः ९.१०५-१०६ मध्यवर्तिगुणपददीपकालंकारः ९.१०६-१०७ मध्यवर्तिजातिपददीपकालंकारः ९१०४-१०५ मध्यवर्तिद्रव्यपददीपकालंकारः ९.१०७-१०८ मव्यवतिसंज्ञापददोपकालंकारः ९.१०८-१०९ माधुर्यम् ४.३८,४१३१,५२५ मानः ४.१०६ मार्दवानुगनादभाक् २५ मालादीपकम् ९.११४-११५ मालोपमा ९.५१-५२ मुख्योऽर्थः २.१० मुग्धा (नायिका) ४६१ मूर्छा (अवस्था) ३.६० मोट्टायितम् ४.१४९,४१५० मोहः (अवस्था) ३.५८ मोहोपमा ९.३४-३५, ९२८९-२९० यत्नाक्षेपालंकारः ९.१६३-१६४ युक्तरूपकम् ९७३-७४ युक्तायुक्तार्थान्तरन्यासः ९.१३५-१३६ युक्तार्थान्तरन्यासः ९.१३४-१३५ युद्धवीर: ३.८७ युद्धवीररसाख्यरसवदलंकारः ९२१०-२११ रक्तवर्णः ३.१२० रस: ३.५ रसविच्युतम्( = रसच्युतम्)१०७७ रसवान् (= रसवद्) अलंकारः ९.२०८ रसाभास: १०.१८१ रीतिः ६३ रुद्रः (अधिदेवता) ३.१२० रूपकम् ९६५ रोषाक्षेपालंकार: ९.१६६-१६७ रौचिकः (कविः) २३ रौद्ररसः ३.८० रौद्राख्यरसवदलंकारः ९२१८-२१९ लक्षणा २.१३ ललितम् ४.४२,४१५७ लवः ९.१८६ लाटो वृत्तिः ( = रीतिः) ६.१३ लिङ्गम् (नियामकः) २.३७ लीला ४१३९ वक्रोक्तिः ९२७४,९.२७५-२७६ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy