________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१५५
शृङ्गारार्णवचन्द्रिका
(ii) पदेन वा प्रसन्नोऽर्थो यत्र सा वा प्रसन्नता ।
पदः प्रसन्नैर्यत्रार्थः प्रसादोऽसौ प्रतीयते ।
-18 (cd)
(iii) पद्ये समासबाहुल्यं गद्ये वा हृद्यमुच्यते ।
ओजो गुणः "
""
Song
-3 (cd)
-23
वाक्ये समासबाहुल्यं हृद्यमोजोऽभिधोयते ।
(iv) सरसो यत्र शब्दश्च सरसोऽर्थोऽपि जायते । तन्माधुर्यमिति प्रोक्तं कर्णानन्द विधायकम् ।।
-25
-7 (ab)
सरसो यत्र शब्दार्थी माधुर्यं श्रुतिमोदकृत् ।
between Gunas and Rasas
For Private and Personal Use Only
(v) शब्दानामभिधेयानां गुणोत्कर्षो यद्राथवा । तदौदार्यं मतं
-5 (ab)
शब्दार्थयोर्गुणोत्कर्षो यत्र सा स्यादुदारता ।
Chapter VI: Riti- niścaya Chapter V: Alamakāranirnaya
4 (ab) Four-fold Riti 6-7, 9, 11, 13
15-16 Inherent relation
-6 (cd)
1
9, 10, 11, 12
13-14