________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
Appendix-B
Sc (1) and Bhāmaha (as quoted by-Narayanabhatta)
ददात्यवर्णः संप्रीतिमिवर्णो मुदमुद्वहेत् । कुर्यादुवर्णो द्रविणं ततः स्वरचतुष्टयम् ।। अपख्यातिफलं दद्यादेचः सुखफलावहाः । छनबिन्दुविसर्गास्तु पदादी संभवन्ति नो ।
क्षकारस्तु प्रयोक्तव्यः काव्यादौ सत्फलावहः ॥ .
I.37-47
यगणो जलरूपोऽयं धनकृद्रगणोऽनलः । भयदाहकरस्तस्तु गगनं श्रीकरो मतः । भगणः सुखकृत् सौम्यो जो भानू रोगदायकः । वायव्यः सगणो दत्ते क्षयरूपं फलं सदा ।। शुभदो मगणो भूमिर्नगणो गौर्धनप्रदः ।
देवतावाचिशब्दानां भद्राद्यर्थप्रकाशिनाम् । .. शब्दानां निरवद्यत्वं काव्यादौ गणवर्णतः ॥
Sc I.58-61
For Private and Personal Use Only