SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Appendix-B Sc (1) and Bhāmaha (as quoted by-Narayanabhatta) ददात्यवर्णः संप्रीतिमिवर्णो मुदमुद्वहेत् । कुर्यादुवर्णो द्रविणं ततः स्वरचतुष्टयम् ।। अपख्यातिफलं दद्यादेचः सुखफलावहाः । छनबिन्दुविसर्गास्तु पदादी संभवन्ति नो । क्षकारस्तु प्रयोक्तव्यः काव्यादौ सत्फलावहः ॥ . I.37-47 यगणो जलरूपोऽयं धनकृद्रगणोऽनलः । भयदाहकरस्तस्तु गगनं श्रीकरो मतः । भगणः सुखकृत् सौम्यो जो भानू रोगदायकः । वायव्यः सगणो दत्ते क्षयरूपं फलं सदा ।। शुभदो मगणो भूमिर्नगणो गौर्धनप्रदः । देवतावाचिशब्दानां भद्राद्यर्थप्रकाशिनाम् । .. शब्दानां निरवद्यत्वं काव्यादौ गणवर्णतः ॥ Sc I.58-61 For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy