________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१३६
शृङ्गारार्णवचन्द्रिका वाच्यवाचकसंबन्धी २-६ विस्वरत्वाश्रुमोहादिः वाच्यस्य नियमस्यात्र १०-१३१ विस्वरत्वाश्रुवैवर्ण्य वाच्या प्रतीयमानेति ९-१२१ विषादाद्भतमुत्क्रोध वाच्योत्प्रेक्षा पुनः प्रोक्ता ९-१२३ विहाय शब्दालङ्कार वामपादप्रहारेण १०-१९० वोरो भयानको यश्च विकसितगण्डं त्वीषत् ३-७१ वृत्तिशून्यो न सूत्रार्थो विचकिलकुसुमानां ४-१९ वृत्तीनां लक्षणं तस्या विदूषकस्य भाषा वा ३-६६ वैदर्भीगोडिकालाटो विध्यनुवादविवृत्तः १०-१०० व्यतिरेकाद्यलङ्कारे विध्यनुवादविवृत्तः १०-१३८ व्याजस्तुतिविशेषाणां विध्यनुवादो कथिती १०-१३७ । व्रजन्ति शिविका मार्गे विनयादिगुणाः प्रोक्ता ४-१६१ शठेन दृढमालिङ्गय विनापि पदेन येनेदं १०-७५ शत्रुक्षयज्ञापकधूमकेतुः विना सर्व मया दृष्टं १०-१४६ शब्दडम्बरमात्रार्थी विपक्षतमसां शत्रो ९-१६९ शब्दस्य वा प्रतीतेर्वा विबुधप्रबन्धसंज्ञोऽयं १-२८ शब्दानामभिधेयानां विभावरनुभावश्च
शब्दार्थद्वयचित्रार्थी वियुक्तनायकस्यासौ ४-१०४ शब्दार्थयोरलङ्कारी वियोगं प्राप्य रायेन्द्रो ९-२५६ शब्दालङ्कृतयः प्रोक्ता विरक्तो याति पत्नी यां १०-१४० । शब्दाश्रितप्रसादादि विरहोत्कण्ठिता काचित् ४-८६ शब्दो जहाति मुख्यार्थ विवेकशौचसौभाग्य ४-११ शमाख्यस्थायिभावोऽयं विवेकीति कविः प्रोक्तो २-७ शय्याविरेजसंयुक्ते विषतामेति कर्पूरं १-४७ शरच्चन्द्रनभोगङ्गा विस्तारं याति या कान्तिः ४-१२९ शरदिन्दोरिवोत्पन्ना विस्मयस्थायिभावस्तु ३-१०५ शरीरावयवन्यास
३-७७
३-६८ १०-१५५
९-७ ३-७ ७-१ ७-२
६-४ ९-२५३ ९-२६०
२-२० १०-७० ९-२९१
२-४ ९-१३८
२-५ ९-४
२-१९ ३-१०९ ८-१० ९-४९ ९-५. ४-१५७.
For Private and Personal Use Only