________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१३४
शृङ्गारार्णवचन्द्रिका यथोचितं नायकोक्त ४-१६२ रणे गृहीतो रायेण ९-१५८ यद्गानं परमामृतं श्रुति ४-१३४ रणे जयाङ्गनां चैत्रो १०-११ यद्दानाद् धनदा भवन्ति ३-९१ रतिक्रियायां कोपेन १०-१५९ यं दृष्ट्वा प्रलयान्तभैरव ३-९३ रतिक्रियार्थी रमणी १०-५६ यरतास्तु न सन्त्यत्र १-५७ रतिहास्यशोककोपोत्साह ३-४ यश प्रतापो भवतो ९-१४० रतौ तरुण्या नाथस्य १०-२० यस्याः सामोप्यमाश्रित्य ४-८७ रतौ राय महीनाथे यस्योत्तुङ्गविशालकीर्ति ५-१२ रत्नत्रयमहाधर्म १-१४ याचनं चुम्बनादाने ९-३०० रत्नयोगनिवृत्त्यर्थ १०-१७४ यामीति वचनं नाथ ९-१६६ रमणी रमणो यत्र ३-४४ याहि याहि निजेश त्वं ९-१६ रमण्या रमणस्यापि युद्धरङ्गत्रिनेत्रोऽयं ९-१९९ रशनाबन्धनं वाम
३-३२ युद्धे रायनरेन्द्रहस्तकलितं ३-९८ रसदोष प्रपञ्चानां १०-१९३ येन जिष्णुरपि ध्वस्यः ९-२८३ रसप्रकरणे प्रोक्त ४-१०३ येन रूपेण यद्वस्तु ९-१४ रसलक्षणमत्रोक्तं ३-११४ येनोपमीयते यत्र ९-२३ रसवत्त्वं गिरां लोके ९-२२० योगसौगतसाख्यानां १०-६३ रसानामिति सर्वेषां ३-२५ योज्याः सञ्चारिभावाश्च ३-३५ रसानुकूलवर्णाति १०-६९ यो वातदेही तेनेदं १०-११६ रसाभासोऽपि भावानां १०१७७ रक्तं कादम्बनाथेऽस्मिन् ९-१०१ रसिकानां मनोवृत्तिः ३-१७ रक्ष मां रक्ष मां कान्ते १०-१६० रसे भावे प्रतीते च १०-१८७ रगणो लघुमान् मध्ये १-५३ रसो बीभत्सनामा च ३-१२३ रङ्गत्तुङ्गतरङ्गसङ्ग ५-२४ राजसर्वज्ञकल्पोऽयं ४-८ रणभेरीरवं श्रुत्वा ९-१७८ राजनीतिमहाशास्त्र रणसमनि शत्रूणां ९-२१० राजा कमलविरोधीत्युक्ते २-३३ रणादम्बरमालोक्य १०-८६ रात्री गृहीत्वा कोदण्डं १०-१२६
For Private and Personal Use Only