________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम्-१
१२३
श्राकारेणेङ्गितेनापि ९-१८० आलम्ब्य शब्दमर्थस्य ८-६ आकाशे प्रथनं छेदो १०-१७९ आलग्ब्य शब्दमर्थस्य . ८-७ आक्षेपातिशयो सूक्ष्म . ९-९ आलिङ्गनं कुचद्वन्द्व ..३-३३ आगच्छन्तं निजेशं रतिपति ४ १४६ आलिङ्गने चुम्बनादौ . ४-१५३ आगतं नायकं कोपात् ४-९१ आलिङ्गच कामुकः सौख्यं १०-३६ आगत्य रायनपतौ ४-१५६ आलिङ्गय चुम्बति नृपे ४-१५४ आगमादिमहाशास्त्र . १०-१२५ आलिङ्गयमाना रमणो १०-१५३ आदिशन्देन चेष्टादिः २-४१ आलीजनेन नृपकुजर ४-१५२ आयल्लकाननो ग्दध्वा ९-२१३ आशीग्लंकृतं बस्तु १-३३ आयल्लके नपतिकूऊजर . ३-५३ आसां स्त्रीणां सखो दासी ४-१११ आयातं नायकं श्रुत्वा ४-१४५ स्थानमण्डपगते ९-१९४ आयासे सति कामिन्या ४-१३५ आस्यं नापि ददाति ४-६२ आरक्तमालतीमाला ९-९४ आस्याङ्कलोकन प्रीति ३-३१ आरामकुजगत ४-१२८ बास्येन्दुनिर्गतमनोहर ४-१२२ आरामस्यामलदेशे . १०-४९ आह्लादनाय देवानां . .९-५५ आरामे तरवो भाति १०-१४२ आह्लादयन्ति रायंच ९-२५४ आरामे रायबङ्गस्य ९-१९ इक्षुचापसमाकारः आरामे रायबङ्गस्य ९-१०४ इतः परं रसानां तु ३-११५ आरोपादन्यधर्मस्य ५-२१ इतरस्माद्रसाज जन्म ३-१२७ आलम्बन विभावस्तु ३-११० इतरेषां रसानां च . १०-१८६ आलम्बनविभावस्तू ३-८८ इति सप्तविधाः प्रोक्ताः .२-८ आलम्बनविभावोत्र ३-२६ इत्थ नृपप्रार्थितन . १-२२ आलम्बनविभावोऽत्र ३-६५ इत्यादानां सतामेव १०-१७६ आलम्बनविभावोऽत्र ३-१०० इन्दुना जोयते पुण्ड आलम्बनविभावोऽस्थ ३-८१ इन्दुमन्वेति कीर्तिस्ते ९-३० आलम्ब्य यं रसोत्पत्तिः ३-१५ इन्दोरिव नृसिंहस्य ९-५३
For Private and Personal Use Only